________________
क्षुद्रक्ष्मापतिकोटिकीटपटलीकुड्डाकदोविक्रमाऽऽध्मातस्वान्तममुं चुलुक्यनृपति हत्वा रणप्राङ्गणे । कूमारपाल
स्वर्गस्त्रीगणगीतविक्रमगुणः कर्ताऽस्मि निष्कण्टकं, साम्राज्यं भुवनत्रयेऽपि नितमामेकातपत्रं पुनः ॥ १॥ प्रबन्धः ।
धर्मः-दुरात्मन् ! विफलमनोरथो भूयाः, पुण्यप्रतिहतममङ्गलम् । ज्ञानः-सर्वथा शासनदेवताः कुर्वन्तु रक्षां राजर्षेः । ||१४०॥
राजा अवसरप्राप्तोपसर्पणोऽयं कलितशस्त्रः संप्रति मोहभूपः । अपहरणं शस्त्रे कुलव्रतं खलु चौलक्यानामिति विचिन्त्य मुखाद्गुटिका आकृष्य प्रकटीभूय च जगाद, रे रे दुरात्मन् ! कश्मलाचार ! मोहाधम ! स एष गूर्जरनरेश्वरोऽहं र यमात्तशस्त्रस्त्वमन्विष्यसि । शृणु
एषोऽहं भुवनोपकारकरणव्यापारबद्धादरो, हारस्फारमरीचिसोदरयशस्कामो रिपोनिग्रहात् ।
सोऽहं मोहमम कृतान्तनगरं नेष्यामि वः पश्यतां, रे रे पञ्चशरादयः! कृतदयास्त्रायध्वमात्मप्रभुम् ॥१॥ राजानमुदायुधं दृष्ट वा पलायिता रागादयः । मोहः सनोधं-अरे रे! मनुष्यकीट! चिरादन्विष्यता प्राप्तोऽसि' तदेष न भविष्यसि । श्रीचौलुक्यः साक्षेपं--अपसर रे दुरात्मन् ! परिवारवन्नश्यन्न निवार्यसे, नो चेदमुना ब्रह्मास्त्रेण
यमातिथी कार्य एव । मोहः-- FAI रागद्वेषमनोभवप्रभृतयस्तिष्ठन्तु वा यान्तु वा, किं तैर्नाम न मे क्वचित् परमुखप्रेक्षी जयाडम्बरः ।
॥१४०॥ एकोऽप्येष तवाहमाहवतले त्रैलोक्यजिष्णुर्व्ययं, शस्त्रनिस्त्रपनश्यतोऽपि निशितैर्नेष्ये व्रतप्राणितम् ।।१।। चौलुक्यः-- अस्त्रं शीघ्रमरे ! विमुञ्च समरे त्वं याहि चेन्जीवितं, वाञ्छस्यत्र तवैव नश्यति जने शस्त्रं न मे वल्गति । ।
XXXXXXXXXXXXXXXXXXX EXXXXX