________________
कुमारपाल
।। १३६॥
RAND
प्रिया प्रणयवाणी श्रवणप्रोत्साहितः श्रीचौलुक्यो युद्धवीरतामात्मन्याविर्भावयन् श्रीधर्मभूपेन समं विमृश्य प्रारब्धवान् मोहं प्रत्यभिषेणनोद्योगम् । आकारितः सद्धयानसेनाध्यक्षः । सञ्जीकारितान्तरङ्गचतुरङ्गसेना । वादिता जैनेश्वरवाणीसंग्रामभेरी । मिलन्ति स्म सर्वतो यमनियमादिभटाः । प्रक्षरिताः पवनवेगाः शुभाध्यवसायतुरगाः । गर्जन्ति स्म स्थैर्यधैर्यास्तिक्यानेकानेकपाः । प्रस्थितः शुभवेलायां विजययात्रोचितवेषभृद् जिनाज्ञावज्ज्रशीर्षको नवगुप्तिगुप्ताङ्गः सत्त्वखड्गब्रह्मास्त्रमूलोत्तरगुणबाण प्रगुणितार्जवावर्जितधनुरादिषट्त्रिंशत्प्रहरणदुर्लक्ष्यः श्रीहे माचार्यकृतरक्षाविधिः विंशतिवीतश्रीधर्मशमदमविवेकादिमहासुभटविकट मूर्तिर्जगदजेयमनोजयगजाधिरूढः श्रीचौलुक्यः प्राप्तः काऽपि मोहराजासन्ने प्रदेशे । निवेशितः स्कन्धावारः प्रेषितश्च ज्ञानदर्पणनामा दूतः । अज्ञानराशिप्रतीहारेण नीतोऽसौ मोहराजपर्षदि । दृष्टो मोहराजकुञ्जरः । स चैवम् -
रागस्तवान्तर्द्धानकारिगुटिकार्पणजातमोहजयनिश्चयः
क्रूराचारचतुष्कषायचरणो मिथ्यात्वकायस्थिती रौद्रार्ताध्यवसायलोचनधरो मीनध्वजोद्यत्करः । रागद्वेषरदाङ्कुरो भववनक्रोडे परिक्रीडतां केषां मोहमतङ्गजो न तनुते वैधुर्यधुर्यं मनः ॥ १ ॥ भाषितः पार्श्वस्थेन मोहनृपमन्त्रिणा कदागमेन भो दूत ! कस्त्वं ? केन च प्रहितः ? किमर्थं ? चेत्युके ज्ञानदर्पणः प्राह, हंहो मोहमन्त्रिन् ! ज्ञानदर्पणाह्वयः श्रीचौलुक्यचक्रवर्तिनाऽभ्यमित्रीणनृपश्रेणिशिरोर्माणना प्रहितोऽस्मि । ज्ञापितं च 'श्री चौलुक्यसिंहेन, यदुत भो मोह ! त्वयाऽद्य दुष्कलिबलावष्टम्भेन पराभूय निर्वासितः श्रीधर्मनृपतिः, स च न्यायनिष्ठः समाश्रितः सांप्रतमस्मद्राजधानीम् । बहूपकृतश्च श्रीगुरुगिरा । तुष्टेन च श्रोधर्मभूभुजा गुरूपरोधप्रेरितेन दत्ता कृपासु
प्रबन्धः ।
।। १३६ ।।