SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ॥१३५॥ श्रीमदहद्देवतासमक्षम् । ततः श्रीआगमोक्तश्राद्धगुणप्रगुणितद्वादशवतकलशावलि विचारचारुतोरणां नवतत्त्वनवाङ्गवेदी कृत्वा प्रबोधाग्निमुद्दीप्य भावनासपिस्तपितं श्रीहेमाचार्यो भूदेवः सवधूकं नपं प्रदक्षिणयामास "चत्वारि मंगलं" इति वेदोच्चारपूर्वम् ॥ ततः जामात्रे ददिवान धर्मः, पाणिमोचनपर्वणि । सौभाग्यारोग्यदीर्घायुर्बलसौख्यान्यनेकशः ॥ १ ॥ एवं महेन संपूर्णे, पाणिग्रहणमङ्गले । प्रणेमिवांसं राजर्षि, सूरिराजोऽन्वशादिति ।। २ ।। या प्रापे न पुरा निरीक्षितुमपि श्रीश्रेणिकाद्य पैः, कन्यां तां परिणायितोऽसि नृपते ! त्वं धर्मभूमीशितुः । अस्यां प्रेम महद्विधेयमनिशं खण्ड्य च नैतद्वचो, यस्मादेतदुरुप्रसङ्गवशतो भावी भृशं निर्वृतः ॥ ३ ॥ ततः श्रीकुमारभूपः स्वसदनं प्राप्य विधिना कृपासुन्दरीदेव्याः पट्टबन्धं व्यधात । तां च सर्वप्रकारैः प्रीतिकारिणी पश्यन् स्वात्मानं दारवन्तं तयैव मेने कृतज्ञशिरोमणिः श्रीराजर्षिः । अथैकदा प्रियमतिप्रीतं प्रेमपरवशं च ज्ञात्वो| वाच धर्मनन्दिनी, हे प्रियतम ! स्थापय पुनः स्वस्थाने मे जनकम्, मोहं जित्वा पूरयास्मन्मनोरथांश्च । सतां हि प्रतिपन्नं मेरुचूलासहोदरम् । यतःजं जस्स कयं जं जस्स जंपियं जं च जस्स पडिवन्नं । तं पालंति तह चिय, पत्थररेह व्व सुयणजणा ।।१।। तथा प्रारभ्यते न खलु विघ्नभयेन नीचैः, प्रारभ्य विघ्नभयतो विरमन्ति मध्याः । विघ्नः सहस्रगुणितैः प्रतिहन्यमानाः, प्रारब्धमुत्तमजना न परित्यजन्ति ॥ १ ॥ XXXXXXXX
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy