________________
सहस्रगुणदृढानुरागः कदा मयेयं परिणेतव्या इतिचिन्तावशितात्मा गुरून्नत्वा स्वभवनमलङ्कृतवान् । तदनु--
सा वाचि सा च हृदि सा पथि सा च धाम्नि, सा व्योम्नि सा पयसि सा भुवि सा च दिक्षु ।
स्वप्नेऽपि सा शशिमुखी परिवर्तते मे, किं वापररजनि तन्मयमेव विश्वम् ।। १ ।। ।।१३३॥
इति पठन् कृपासुन्दरीविरहपरवशोऽयं भूप इति ज्ञातः श्रीउदयनादिमन्त्रिमण्डलेन ज्ञापितश्चायं वृत्तान्तः श्रीगुरुभ्यः ।। आकारितः शालायां भूपालः परिवारश्च मं०.उदयनादिः । कथितं गुरुणा, राजन् ! प्रेष्यते कश्चिदाप्तः प्रधानपूरुषः श्रीधर्मनरेन्द्रपार्श्वे । मार्यते धर्मनन्दिनी । सत्कार्य महादरेण क्वापि सुस्थाने निवास्यते महोत्सवपूर्वमानीय श्रीधर्मः। महान्तो हि स्वपदभ्रष्टा निमजन्ति लज्जामहाम्बुधौ । नापि कुर्वन्ति महद्भिः सह संबन्धादि, यदेतैः किमपि गृहीतं भावीति
चकिता दुर्जनवचोनिचयेषु । तत एवंकृते प्रीतो दास्यति कृपासुन्दरी भवते श्रीधर्मनृपः । इत्यादि स्वपरिवारेण सह पर्याFE लोच्य प्रहितो मतिप्रकर्षः प्रधानाप्तपूरुषः । गतोऽसौ श्रीहेमाचार्याश्रमनिवासिनः श्रीधर्मभूपस्य पार्श्वे । निवेदितश्च कृपा-4
सुन्दरीदर्शनादिवृत्तान्तः । तदनु मागिता धर्मसुता। ज्ञापिताः श्रीचौलुक्यगुणा एवम् । यथा-- ___सम्यक्त्वधारी करुणकसिन्धुर्वन्धुर्जनानां परमाईतश्च । चातुर्यगाम्भीर्यमुखैर्गुणौघेरगाधदेहो भुवनाधिवीरः ।। १॥ ___ इति मतिप्रकर्षणोक्ते श्रीधर्मभूपः प्राह, सत्यमेतद् भो मतिप्रकर्ष! किमुच्यते श्रीचौलुक्यचन्द्रस्य लोकोत्तरगुणसंपदभिरामस्य योग्यता । परमेषा पुरुषद्वेषिणी स्वभावतो दुष्पूरपणबन्धप्रतिज्ञातपाणिर हा, तेन मनाग मनो दोलायते । मतिप्रकर्षः, कः पणबन्धः ? इति श्रोतुमिच्छामि । धर्म:--