SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ प्रबन्ध अत्रान्तरे कश्चित् कविःकुमारपाल स्वस्ति ब्रह्माण्डभाण्डात्प्रणयपरिगतः पद्मभूः पृच्छतीदं, त्वां भो श्री हेमसूरे ! तव विशदयशोराशिनाऽग्रेऽपि पूर्णम् । एतद्ब्रह्माण्डभाण्डं पुनरखिलजगजीवमारीनिवारात्, प्रादुर्भूतं प्रभूतं तदिह कथय मे कुत्र संस्थापयामि ॥ १॥ ॥१३०॥ हृष्टेन राज्ञा लक्षं दत्तमिति । एवं नृपस्य हृदये वदने गेहे पुरे देशेषु च स्थानमनाप्नुवती करुणां सपत्नीमिवासहन्ती स्वपितमोहान्तिकं ययौ मारिः। मोहोऽपि भृशं विलक्षत्वात् बहुकालादर्शनाचालक्षयन्नेवमनुयुक्तवान् । यथा-- का त्वं सून्दरि ! मारिरस्मि तनया ते तात ! मोहप्रिया, कि दीनेव पराभवेन स कुतः किं कथ्यतां कथ्यताम । हेमाचार्यगिरा पराद्धय गुणवान् हृद्वक्त्रहस्तोदरान्मामुत्तार्य कुमारपालनृपतिः पृथ्वीतलादाकृषत् ।। १ ।। इत्यादि श्रुत्वा रुष्टः प्राह मोहभूपः, वत्से ! मा रोदीस्त्वं रोदयिष्यामि ते वैरिणः । जाननस्मि यद्विप्रतारकहेमाचार्य* वचोभिर्विरक्तस्त्वां स्वराज्यान्निरवासयत् कुमारनृपः । अतः परं स कोऽपि भर्ता करिष्यते यस्त्वद्राज्यमस्खलितं करिष्य तीत्याश्वास्य स्थापिता स्वपार्श्वे मारिमोहेन ।। इत्युद्दामदयासुधारसभरैर्जीवान् समुञ्जीवयंस्तजाशीर्वचनैरिव प्रतिदिनं । - सर्वद्धिभिर्वद्ध यन् । हेमाचार्यशुभोपदेशविलसत्तत्त्वप्रकाशोदयः, प्राणित्राणपरायणकमुकुटश्चौलुक्यचन्दोऽजनि ॥ १ ॥ अथान्यदा कृतप्राभातिककृत्यः पट्टगजाधिरूढः श्रीराजर्षिः श्रीगुरुवन्दनार्थमायातः शालाद्वारे काञ्चन कनी देवकन्यामिव लीलाविलासिनी दृष्टवान चिन्तितवांश्चेति--निस्सीमनवनवोल्लासिलावण्यामतसारिणी । प्रीणयन्ती ममात्मानं, कस्यैषा में ॥१३०॥ कन्यकाऽद्भुता ॥ १ ॥ ततो वन्दिताः श्रीगुरुपादाः । मिलितेषु सकलसभ्येषु पप्रच्छ सूरीन्, भगवन् ! द्वारि दृष्टपूर्वा
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy