________________
।१२९॥
KIXXXXXXXXXXXXXXXXXXXXXXXXXXX
च प्राभृतं समर्प्य वाराणस्यां मन्त्रिणः प्रहिताः । स्थिताः कियन्तं कालम् । पूर्वमेव स्वर्णादिप्रदानैर्वशीकृता राजवाः । - मेलिताश्च तैः श्रीजयचन्द्रराज्ञः । कृतोपदा यावता चित्रपटं विलोकयति राजा तावता विज्ञप्तं सचिवैः, हे काशीश ! इयं
राजगुरुमूर्तिः, तत्पुरश्चायमस्मद्राजा श्रीचौलुक्यः, श्रीगुरुणा नरकस्वर्गप्राप्तिहेतुहिंसाजीवदयाफलभोगभूमिनरकादिदर्शनेन प्रबोधितोऽस्मन्नृपः । प्रतिपन्नश्च जीवदयाधर्मः । वादिताः सर्वत्रामारिपटहाः । संप्रति न प्रर्वतते हिंसा निर्वासिता स्वदेशेभ्यो मारिर्जगद्वैरिणी । सा सांप्रतं श्रीकाशीशदेशं व्याप्नुवत्यस्ति । ततस्तन्निवारणाय स्वगुरुमूर्तिहेमहयादिप्राभृतहस्ता अत्र प्रहिताः स्म । इति मन्त्रिगिरा तेन च तादृशप्राभृतेनान्तस्तोषितः प्राह श्रीजयचन्द्रराजा सर्वसभासमक्षम्--युक्तं श्रीगूर्जरो देशो, विवेकेन बृहस्पतिः । सर्वतो दीप्यते यस्मिन्नीदृग्भूपः कृपामयः ॥ १॥ कियानुपायः क्लप्तोऽस्ति, जीवरक्षाप्रवर्तने । तमेव धन्यं मन्येहं, पुण्ये यस्योल्बणं मनः ।। २ ।। स स्वयं कारयन्नस्ति, कृपां तत्प्रेरितोऽप्यहम् । न कारयेयं यद्य नां, मतिर्मे तर्हि कीदृशी? ॥३॥ इत्युक्त्वा स्वदेशादिभ्य आनाय्यैकलक्षाशीतिसहस्रमितजालानि, सहस्रशश्चान्य| हिंस्रोपकरणानि चौलुक्यमन्त्रिप्रत्यक्षं ज्वालितानि 'हिंसा दग्धा' इति पटहो दापितः स्वदेशादौ । द्विगुणं प्राभृतं दत्त्वा काशीशविसृष्टाः प्रधानाः पत्तन प्राप्य श्रीहेमाचार्यपुरःस्थितं श्रीकुमारपालभूपं प्रति प्राभृतदानपूर्व सर्व वृत्तान्तं निवेदितवन्तः । तेनाद्भुतकृत्येन तोषितो गुरुरेवमुपश्लोकयति स्म राजानम्--
भूयांसो भरतादयः क्षितिधवास्ते धार्मिका जज्ञिरे, नामन्नो भविता भवत्यपि न वा चौलुक्य ! तुल्यस्तव । भक्त्या क्वापि धिया क्वचिद्धनधनस्वर्णादिदत्त्या क्वचिद्देशे स्वस्य परस्य च व्यरचयजीवावनं यद्भवान् ॥१॥
赛来来来来来来来来来来来来来来来来来来来来来来来来来来