________________
हमारपाल
प्रबन्धः ।
।१२८।
दुष्पूरोदरपूरणाय पिबति स्रोतःपति वाडवो, जीमूतस्तु निदाघसंभृतजगत्संतापविच्छित्तये ॥ १ ॥ शूराः सन्ति सहस्रशः प्रलिपदं विद्याविदोऽनेकशः, सन्ति श्रीपतयो निरस्तधनदास्तेऽपि क्षितौ भूरिशः । किन्त्वाकर्ण्य निरीक्ष्य चान्यमनुजं दुःखादितं यन्मनस्ताप्यं प्रतिपद्यते जगति ते सत्पुरुषाः पञ्चषाः ॥२॥
राजन् ! अस्मद्वाक्येन सर्वतोऽमारिकुर्वता त्वया कृत एव सर्वोपक्रियाणां निष्क्रयः ।। कष्टे त्वमीदृशेऽप्यत्र, भ्रष्टोऽर्हच्छासनान्न चेत् । तवास्तां तहि परमाईतेति बिरुदं नृप! ॥ १ ॥ एवं श्रीगुरुदत्तं परमाहतबिरुदं देवैरपि दुर्लभं प्राप्य प्रमुदितः कृतार्थं मन्यमानः स्वसौधमलञ्चकार । जातः पारणोत्सवः, ज्ञातश्च परतीथिकैर्देवताकृतव्यतिकरः । हृष्टाः सजनाः, परिम्लाना द्विजातयः । किं बहना-महोत्सवमयं सौख्यमयं विश्वयं तदा । सर्वमासीदसीमोद्यजिनधर्ममहोमयम् ॥ १ ॥
अथान्यदा काशिदेशे वाराणस्यां गोविन्दचन्द्राङ्गजः श्रीजयचन्द्रो नृपः सप्तशतयोजनभूमीभुक्, अन्यराजकं दासप्रायं मन्यमानः, चत्वारिंशच्छतगज-पष्टिलक्षवाजि-त्रिशल्लक्षपदाति-द्वादशशतपित्तलमयनिस्वानादिऋद्धिसमृद्धो, गङ्गायमुनायष्टी विना क्वापि मन्तुं न शक्नोतीति पङ्गुराजेति बिरुदं वहति । तस्य गोमती दासी षष्टिसहस्राश्वेषु प्रक्षरां निवेश्याभिषेणयन्तिी परचक्रं त्रासयति । राज्ञः श्रम एव कृतः । तत्र प्रायः सर्वेषामपि वर्णानां मीनाशनतया हिंसा महीयसीं श्रुत्वा तन्निवारणाय एक पटं पूण्यपापफलभोगभूमिस्वर्गनरकस्थदेवनारकादिविचित्रचित्रमनोहरं मध्यदेशस्थसिहासनाधिरूढश्रीहेमाचार्यमूर्तितत्तुरःस्वमूर्तिविन्यासश्रिया सकलविश्वविलोकनीयं द्विकोटिस्वर्ण-द्विसहस्रजात्यतुरगरत्नादि
Read
॥१२८।।