________________
।१२३॥
XEXXXXXXXXXXXXXXXXXXXXXX
__ इत्थं ह्यनर्थहेतुत्वाद् , ध तादीन्यपि भूपतिः । हिंसायाः कारणानीति, निषिध्य निखिले जने ॥१॥
पटहोद्घोषणापूर्व मन्मयानि नृरूपाणि मषीलिप्तमुखानि सप्तापि व्यसनानि रासभमारोप्य काहलादिवादनादिना चतुरशीतिचतुष्पथभ्रमणयष्टिमुष्ट्यादिहननाद्यनेकविडम्बनापूर्वं पत्तनान्निजान्यदेशाच निरवासयत् । एवं निरपायां जन्तुरक्षां कारयित्वा श्रीगुरोरने धर्म शृण्वन् सुखानन्दामृतोपशान्तपापतापो यावदास्ते तावन्नवरात्रेषु प्राप्तेषु देवतार्चका आगत्य भूपमेवं व्यजिज्ञपन्, 'हे श्रीचौलुक्यचन्द्र ! कण्टेश्वर्यादिकुलदेवतानां बलिपूजार्थं सप्तम्यष्टमीनवमीदिनेषु यथाक्रमं सप्ताष्टनवशताजमहिषा दीयन्ताम्, नो चेद्देवता विघ्नकारिण्यो भवन्ति । राजतदाकर्ण्य कि कार्यमधुना? इति गुरु पप्रच्छ । श्रीहेमसूरिः, राजन् ! देवता जीवान्न घ्नन्ति, मांसं च नाश्नन्ति, अमृताहारित्वात् तेषामिति जैनेन्द्रं वचः प्रमाणमेव । परं केलीकिलत्वेन काश्चिद्दष्टदेवता जीवान् मार्यमाणान् दृष्ट्वा तुष्यन्ति परमाधार्मिकवत् । एते देवार्चका एव देवीपूजा| व्याजादिना मांसभक्षणलम्पटा जीवान् मारयन्तीति । देवताभ्यो जीवन्त एवाऽजमहिषा दीयन्ते रक्षापुरुषाश्च मुच्यन्ते, तत्र यदि रात्री देवता गृहन्ति तदा तथाऽस्तु, नो चेतहि प्रातस्तेषां विक्रयद्रव्येण भोगः क्रियते देवतानामिति गुरुवचोऽमृतैरुज्जीवितकृपाजीवितः श्रीकुमारभूपस्तथा चकार । प्रातर्जीवतः पशन विलोक्य हृष्टो भूपः । हकिता देवार्चकाः । रे दुष्टाः ! ज्ञाता मया यूयमेव मांसलोलुपा जीवहिंसां कारयथ । संप्रति यथावज्ज्ञातश्रीजिनवचनः कथं ब्राह्मणराक्षसर्भक्षणीयः ? । इयन्ति दिनानि मुधैव जीववधादिपापानि कारितः। ततोऽजमहिषद्रव्यैर्देवीनां कर्पूरादिमहाभोगः सप्तम्यां कारितः । एवमष्टम्यां नवम्यां च कारयित्वा नवमीदिने कृतोपवासः श्रीजिनेश्वरध्यानै कतानो रात्रौ स्वावासे यावत्सुखमास्ते तावत्क