SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ।१२३॥ XEXXXXXXXXXXXXXXXXXXXXXX __ इत्थं ह्यनर्थहेतुत्वाद् , ध तादीन्यपि भूपतिः । हिंसायाः कारणानीति, निषिध्य निखिले जने ॥१॥ पटहोद्घोषणापूर्व मन्मयानि नृरूपाणि मषीलिप्तमुखानि सप्तापि व्यसनानि रासभमारोप्य काहलादिवादनादिना चतुरशीतिचतुष्पथभ्रमणयष्टिमुष्ट्यादिहननाद्यनेकविडम्बनापूर्वं पत्तनान्निजान्यदेशाच निरवासयत् । एवं निरपायां जन्तुरक्षां कारयित्वा श्रीगुरोरने धर्म शृण्वन् सुखानन्दामृतोपशान्तपापतापो यावदास्ते तावन्नवरात्रेषु प्राप्तेषु देवतार्चका आगत्य भूपमेवं व्यजिज्ञपन्, 'हे श्रीचौलुक्यचन्द्र ! कण्टेश्वर्यादिकुलदेवतानां बलिपूजार्थं सप्तम्यष्टमीनवमीदिनेषु यथाक्रमं सप्ताष्टनवशताजमहिषा दीयन्ताम्, नो चेद्देवता विघ्नकारिण्यो भवन्ति । राजतदाकर्ण्य कि कार्यमधुना? इति गुरु पप्रच्छ । श्रीहेमसूरिः, राजन् ! देवता जीवान्न घ्नन्ति, मांसं च नाश्नन्ति, अमृताहारित्वात् तेषामिति जैनेन्द्रं वचः प्रमाणमेव । परं केलीकिलत्वेन काश्चिद्दष्टदेवता जीवान् मार्यमाणान् दृष्ट्वा तुष्यन्ति परमाधार्मिकवत् । एते देवार्चका एव देवीपूजा| व्याजादिना मांसभक्षणलम्पटा जीवान् मारयन्तीति । देवताभ्यो जीवन्त एवाऽजमहिषा दीयन्ते रक्षापुरुषाश्च मुच्यन्ते, तत्र यदि रात्री देवता गृहन्ति तदा तथाऽस्तु, नो चेतहि प्रातस्तेषां विक्रयद्रव्येण भोगः क्रियते देवतानामिति गुरुवचोऽमृतैरुज्जीवितकृपाजीवितः श्रीकुमारभूपस्तथा चकार । प्रातर्जीवतः पशन विलोक्य हृष्टो भूपः । हकिता देवार्चकाः । रे दुष्टाः ! ज्ञाता मया यूयमेव मांसलोलुपा जीवहिंसां कारयथ । संप्रति यथावज्ज्ञातश्रीजिनवचनः कथं ब्राह्मणराक्षसर्भक्षणीयः ? । इयन्ति दिनानि मुधैव जीववधादिपापानि कारितः। ततोऽजमहिषद्रव्यैर्देवीनां कर्पूरादिमहाभोगः सप्तम्यां कारितः । एवमष्टम्यां नवम्यां च कारयित्वा नवमीदिने कृतोपवासः श्रीजिनेश्वरध्यानै कतानो रात्रौ स्वावासे यावत्सुखमास्ते तावत्क
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy