SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ .. प्रबन्धः । ... .... ... . . . .. . . - भमिही चाउरंतसंसारे । तम्हा दयापरेहि होयन्नं ।। जीवदयारहिओ इह भवेवि निहणं गओ समरसीहो । तं पुण कुणमाणो कुमारपाल सुहसयाई पत्तो अमरसीहो ॥१॥ लौकिका अपि-पूर्वभवकौलिकत्वे शूलाप्रोतद्राङ्गकजीववधेन माण्डव्यर्षिभवे जयपुरे चौरप्रबन्धेन सप्तदिनी शूलि॥१२०॥ कादुःखं सोढवानिती। उक्तंचम एकयूकावधात्प्राप्तो, माण्डव्यः शूलरोपणं । नानाजन्तुकृता हिंसा, कथं दत्ते न दुर्गतिम् ? ॥ १॥ इत्यादिहिंसाफ लान्याहुः । अत्र बहूपदेशा ज्ञातव्याः ॥ एवं जीवदया कुमारनृपतेधर्मस्य सज्जीवितं, सर्वत्र प्रतिपादितेति निपुणं ज्ञात्वा-2 | ऽऽत्मना संप्रति । कुर्वन् शुद्धमनाः स्वयं परजनस्तां कारयन् भूतले, भूयास्त्वं जगदेकमस्तकमणिर्लोकोत्तरः पौरुषः ॥१॥ एवं प्रोत्साहितः श्रीमान, चौलुक्यपृथिवीपतिः । धर्म दयामयं विष्वक, प्रवर्तयितुमैहत ।। २।। ततो वर्णचतुष्टये स्वस्या न्यस्य वा हेतवे यः कोऽपि जीवान् मृगच्छागादीन हन्ता स राजद्रोहीति पत्तने पटहं दापयित्वा जीवदयां कारितवान् in व्याधशौनिककैवर्तकल्पपालादिपट्टकाः पाटिताः । मुक्तानि तद्र्व्याणि पापमूलानीति कृत्वा । शौनिकादीनामपि निष्पाप- वृत्त्या निर्वाहं कारयन् दयामयत्वं व्यधात् । शक्त्या बहुमानादिना च सर्वत्र मनुष्यास्तिर्यञ्चोऽपि गलितमेव पयः पायनीयाः, इत्याज्ञया जलाश्रये जलाश्रये मुक्ताः स्वपुरुषाः ॥ त्रैलोक्यमखिलं दत्वा, प्रत्यूष्यं वेदपारगे । ततः कोटिगणं पूण्यं, वस्त्रप्रतेन वारिणा ॥ १॥ ग्रामाणां सप्तके दग्धे, यत्पापं जायते किल । तत्पापं जायते राजन !, नीररयागलिते घटे ।। २।। संवत्सरेण यत्पापं, कैवर्तर येह जायते । एका ||१२०॥
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy