________________
| मंडले ठविया । कप्पूरकुसुमाईहिं पूईआ । अवयरिओ. देवो भणइ कुमारीमुहेण ।।
वसइ कमलि कलहंस जिम जीवदया जसु चित्ति । तसु पयपक्खालणजलिइ होसिइ असिवनिवित्ति ॥१॥ ॥११९॥ एत्थंतरे भाणुराया जंपइ, भट्ट ! कहं सो नायब्वो? जस्स मणे जीवदया। कुमरो भणइ, परिक्खा किञ्जइ । आका
रिया सव्वे दंसणिणो । “पुरो भमंतीइवि अंगणाए, सकज्जलं दिविजुयं न वत्ति ॥” समस्सा अप्पिया । अन्नेहि पूरिया
चक्टुं च हुटुंथणमंडलंमि, अणुक्खणं तेण मए न नायं । पुरो भमंतीइवि अंगणाए, सकज्जलं दिट्ठिजुयं न वत्ति ।।१।।
इच्चाइ रागदोसकलुसिएहि पूरिया, न कोवि जीवदयापरिणामलेसोवि । एत्थंतरे छागमोयगो साह आगओ । तेणावि पूरिया । जहा-- "अणेगतसथावरजंतुरक्खा-वक्खित्तचित्तेन मए न नायं । पुरो भमंतीइवि अंगणाए, सकजलं दिविजुयं न वत्ति ॥ १॥"
कुमरो जंपइ, इमेसि मणे जीवदया। राया भणइ, जिणमुणि विणा न अन्नत्थ सच्चा दया। अण्णे वयणमित्तेणेव वयंति, न पालंति जीवदयं, तम्हा एयस्स मुणिवरस्स पयपक्खालणजलेण असिवनिवत्ती होही। तहा कए सव्वत्थ जाया संती। पडिबुद्धो राया। सावओ जाओ। कुमरो कमेण नायकुलसीलादिगुणो नियधूयं कणगवई परिणाविओ रन्ना । रजं दिन्नं । सम्वत्थ देसमज्झे अमारिपडहो दाविओ। अमरपुराओ आगएहिं पुरिसेहि कहियं, समरसीहो अन्नायपरो
पारद्धिगओ पहाणेहि पंचत्तं नीमो। तत्थ रजं सुन्नं । बओ इच्चाइ सोउं चउरंगबलकलिओ पत्तो अमरपुरे। राया - जाओ। महंतो जीवदयापरो महारजं पालेऊण देवो जाओ। मुक्खं कमेण गमिही। समरसीहो अणंतदुक्खभायणं
॥११९।।