SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ कुमारपाल ।। ११८ ।। भवा । छट्टो पुण इमो । संपयं अकामनिजराए लहुकम्मो पुत्तदंसणेण संजायजाईसरणो मा मारेसि मं, तुह पियाऽहं रुद्द - सम्मो, जइ न पत्तियसि तो दंसेमि निहाणं घरमज्झ तुह पवखं जं मए निक्खित्तं अत्थि । पुरिसेण नीओ घरमज्झ । सिअं निहाणं । खणिए लद्ध ं । जायपचओ बंभणो जन्नं चइऊण सम्मत्तमूलं धम्मं पडिवन्नो । छागोऽवि भत्तं पचक्खाय साहुदिन्ननमुक्तारो सुरो जाओ। ओहिणा णाऊण कुमारं उवयारिणं सन्निज्झकारी जाओ । अमरसेणकुमरोवि मया जीवदया कायव्वा सव्वत्थेत्ति नियमं गहिऊण साहुपासे गओ सठाणं । एगया छागसुरेण कहियं, तुह विरुद्धो समरसीहो रञ्जं मुत्तूण अन्नत्थ वच, पुणो अवसरे रखे तुममेव राजा । कुमरोवि देसंतरं भमंतो कुंडिनपुरं पत्तो विमलेण समं मंतिपुते । तत्थ भाणुनिवई रज्जं पालइ । तंमि समए तत्थ पुरे महंतं असिवं अस्थि, तस्सोपसमहेउं बंभणाइवयणेण देवयाइपुरो पसुवहो रण्णा काराविओ । किज्जइ रायपुरिसेहिं । तं दट्ठूण अमरसेणकुमरेण निसिद्धा रायभडा न ठायंति, छागसुरो सुमरिओ आगओ | तब्बलेण थंभिया पुरिसा, विम्हओ लोयाणं जाओ । सुणिऊणेयं तत्थ भाणुनिवोऽवि समागओ । दिट्ठो कुमरो । कओ आगमो भे ? किमेवंति पुच्छिओ नमिउं नरिदं भणइ, हे महराय ! किमेमे हणिजंति ? | न हि पसुवण असिवं, नियत्तए अवि य वड्ढए बाढं । लोए पलीवर्णपिव, पलालपूलप्पसंवेण ।। १ ।। यतः- हिंसा विघ्नाय जायेत, विघ्नशान्त्यै कृताऽपि हि । कुलाचारधियाऽप्येषा कृता कुलविनाशिनी ।। १ ।। देवोपहारव्याजेन, यज्ञव्याजेन येऽथवा । घ्नन्ति जन्तून् गतघृणा, घोरां ते यान्ति दुर्गतिम् ।। २ ।। तओ भाणुनिवो भाइ, कहं असिवनिवत्ती होही ? कुमरो भणइ, महमतप्पभावेण । तओ आणाविया कुमारी प्रबन्धः ।। ११८ ।।
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy