SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः यदुक्तम्कुमारपाल फलमविकलं ज्ञानं ध्यानं तपांसि च संयमाः, शमदमयमास्तावद्दय : सदोपचिता नृणाम् । ॥११६॥ नरकसरणी हिंसां त्यक्त्वा जगजनवत्सलां, कलयति जनः सम्यग् यावद्दयादयितां हृदि ॥ १ ॥ अहिंसा सर्वजीवानां, सर्वज्ञैः परिभाषिता । इदं हि मूलं धर्मस्य, शेषस्तस्यैव विस्तरः ॥ १॥ अहिंसापरमो धर्मः अहिंसैव परं तपः । अहिंसैव परं दानमित्याहर्मुनयः सदा ।। २।। कृपानदीमहातीरे, सर्वे धर्मास्तृणाङकुराः । तस्यां शोषमुपेतायां, कियन्नन्दन्ति ते चिरम् ॥ ३॥ लौकिकरपि पद्मपुराणादिषु. न वेदैव दानश्च, न तपोभिर्न चाध्वरैः । कथञ्चित्सद्गतिं यान्ति, पुरुषाः प्राणिहिंसकाः ॥ १॥ तथाआउंदीहमरोगमंगमसमं रूवं पगिळू बलं, सोहग्गं तिजगुत्तमं निरुवमो भोगो जसो निम्मलो। आएसेकपरायणो परियणो लच्छी अविच्छेइणी, होजा तस्स भवंतरे कुणइ जो जीवाणकंपं नरो ।। १।। (शा०) जो जीवदयं जीवो, नरसुरसिवसुक्खकारणं कुणइ । सो गयपावो पावेइ अमरसीहव्व कल्लाणं ।।२।। ER रन्ना पुच्छियं, भयवं! को सो अमरसीहो ? गुरू भणइ- . इह भरहे अमरपुरं। सुग्गीवो तत्थ राया । तस्स कमला विमला दुन्नि भजा । कयाइ कमलाए गब्भप्पभावाओ इमो दोहलो जाओ। समरमारिजमाणजणदंसणिच्छा, मिगयादसणमणोरहो य । रन्ना पूरिया । पुत्तो जाओ । वद्धावणपुव्वं ka कयं दोहलानुसारेण समरसीहोत्ति नामं । विमलाएवि अमारिपवत्तणदोहलसुईओ अमरसीहोत्ति । दोवि जुब्वणं पत्ता । XXXXXXXXXXXXXXXXXXXXXXXXTE ॥११६॥
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy