SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ कुमारपाल प्रबन्धः । ॥११०॥ वेदोद्गारेण सुधामिव किरन्तो हस्तमुदस्य राजानं प्राहुः-- विदांकुरु नरेन्द्राऽस्मान्, ब्रह्मविष्णुमहेश्वरान् । त्रयाणां जगतां सृष्टिस्थितिसंहारकारकान् ॥ १ ॥ वयमेव स्वभक्तेभ्यः, कृतकर्मानुमानतः । भवं शिवं च सञ्चिन्त्य, दद्महे छद्मवजिताः ॥ २ ॥ ___ तस्माद्भ्रान्ति मुक्त्वा देवत्वेनास्मान् श्रौतं धर्म च मुक्तये समाचर । अस्मत्प्रतिकृतिरेवायं देवबोधिर्यतीश्वरो गुरुत्वेन मान्यः, इत्युक्त्वा तिरोहिता देवत्रयी । मूलराजादयोऽपि पूर्वजाः सप्त, वत्स ! अयं श्रीतो मार्गः पूर्वजक्षुण्णो न त्याज्यो, मनागपीति कथयित्वा यथास्थानं जग्मुः ।। ततस्तेषु प्रयातेषु, भूपो मनोऽद्भुताम्बुधौ सोमेशोक्तं तदुक्तं च, स्मरन् जडइवाऽजनि ।। १॥ तदनु देवबोधि सभां च विसृज्य राजा बुभुजे । वाग्भटमन्त्रिणा तत्कालमेव सर्वं सूरिणे निवेदितम् । सूरयोऽपि, हे मन्त्रिन् ! चिन्ता न कार्येति प्रोच्य प्रातरादौ व्याख्याने समानेयो राजा त्वयेत्याहुः । अथ राजाऽपि संशयाऽऽन्दोलितचेताः सायं सर्वावसरे समायातस्य वाग्भटमन्त्रिणोऽग्रे राज्ञा प्रोक्तम्, देवबोधेः सदृशः कोऽपि कलाशाली गुरुन दृश्यते संप्रति, परं श्रीहेमाचार्ये निजगुरौ कलाकौशलमीदृशं संभाव्यते न वा? इति पप्रच्छ । मन्त्र्यपि 'निजगुरौ' इत्युक्त्या हृदि हृष्टोऽभाषिष्ट, राजन् ! प्रांतः शालायां गत्वा देवबोधिसर्वलोकसमक्षं पृच्छयन्ते श्रीगुरवः इत्युक्त्वा राजोक्तं श्रीसूरये निवेद्य स्वाश्रयं भेजे । अथ प्रातः श्रीसूरिभित्तितो दूरे सप्तगब्दिकमासनमध्यास्य स्थितः । अहमहमिकया श्रीचौलुक्यद्वासप्ततिसामन्तराजगुरुपुरोधोदेवबोधिराजवर्गिव्यवहारिषु सभ्येषु मिलितेषु पञ्चापि मारुतानध्यात्मविद्यावशीकृतनाडीनिरोधपवनस्थिरताभ्यासशक्त्या निरुध्य किंचिदासनादुच्छ्वस्य व्याख्यातुमारेभे । यथा-- KXXXXXXXXXXXXXXXXXXXXXXXX ॥११०॥
SR No.600271
Book TitleKumarpal Prabandh
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages238
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy