________________
॥९७॥
अतः कथं वेदप्रामाण्यम् ? । यदुक्तमुत्तरमीमांसायाम्
"वेदा अवेदाः, लोका अलोकाः, यज्ञा अयज्ञाः" इत्यादि ।। अविद्या पठ्यते वेदे, कर्ममार्गपितामहः । तत्कथं कर्मणो मार्ग, त्वं तु मामुपदिश्यसि ।। १॥ रुचिप्रजापतिस्तोत्रे पुत्रवाक्यम् । किञ्च-- यदि वेदेषु जीवदयाऽस्ति तहि सकलशास्त्रसंवादशुद्धां जीवदयां कुर्वाणाः कथं वेदवाह्याः ? । यदाहुः
अहिंसा प्रथमो धर्मः, सर्वशास्त्रेषु विश्रुतः । यत्र जीवदया नास्ति, तत्सर्व परिवर्जयेत् ॥ १ ॥ श्रूयतां धर्मसर्वस्वं, श्रुत्वा चैवाऽवधार्यताम् । आत्मनः प्रतिकूलानि, परेषां न समाचरेत् ।। २ ।। सर्वे वेदा न तत्कुर्युः, सर्वे यज्ञाश्च भारत ! । सर्वे तीर्थाभिषेकाच, यत्कुर्यात्प्राणिनां दया ॥ ३ ॥
ध्रुवं प्राणिवधो यज्ञे, नास्ति यज्ञस्त्वहिंसकः । सर्वसत्त्वेष्वहिंसव, दयायज्ञो युधिष्ठिर ! ।। ४ ।। अथ वेदेषु दया नास्ति तहि न प्रमाणं वेदाः, नास्तिकधर्मशास्त्रवत् । “जीवो यत्र शिवस्तत्र न भेदः शिवजीवयोः ।" "न हिंस्यात्सर्वभूतानि" इति ।। न वेदैनँव दानश्च, न तपोभिर्न चाध्वरैः । कथंचित्सद्गति यान्ति, पुरुषाः प्राणिहिंसकाः॥१॥ इत्यादिधर्मशास्त्राणि जानद्भिः पठद्भिश्च वेदाः सर्वजीवहिंसामातृपितृगोमेधादियागप्ररूपका-यैःप्रमाणीक्रीयन्ते, तैर्नास्तिकशाखाणि कस्मान्निराक्रियन्ते ? || अन्धे तमसि मजामः, पशुभिर्ये यजामहे । हिंसा नाम भवेद्धर्मो, न भूतो न भविष्यति ॥१॥ तथा भोजराजाने सरस्वतीदत्तश्लोकः सर्वदर्शनसंवादेन प्रोक्तः । यथा
॥९७॥