________________
कुमारपाल
।।९६॥
******
विष्णुः । परब्रह्मसंज्ञनिजशुद्धात्मभावनात्मकत्वेन ब्रह्मा । अनन्तज्ञानादिगुणैश्वर्ययोगत ईश्वरः । क्षायिकत्वेन शोभनज्ञानवत्त्वेन सुगतः । रागादिषेतृत्वाजिनः । शिवं निर्वाणं प्राप्तं येनेति शिवः । यतः --
"शिवं परमकल्याणं, निर्वाणं शान्तमक्षयम् । प्राप्तं मुक्तिपदं येन स शिवः परिकीर्तितः ॥ १ ॥ एवमनन्तनामभिर्वाच्यः परमात्मा वीतराग एव । लौकिकैः सहस्रानाममात्रानुरक्तहृदयैः परमार्थविमुखैराख्यायते वैष्णवानां मुक्तिरिति हृदयम् । यदुक्तम् --
जिन एव महादेवः, स्वयंभू, पुरुषोत्तमः । परात्मा सुगतोऽलक्ष्यो, भूर्भुवः स्वस्त्रयीश्वरः ।। १ ।। त्रैगुण्यगोचराः संज्ञा बुद्ध शानादिषु स्थिताः । या लोकोत्तरसत्त्वोत्था, सा सर्वापि परं जिने ॥ २ ॥ रोहणादेरिवादाय, जिनेन्द्रात्पमात्मनः । नानाभिधानि रत्नानि, विदग्धैर्व्यवहारिभिः ।। २ ।। सुवर्णभूषणान्याशु, कृत्वा स्वस्वमतेष्वथ । तत्तद्देवेष्वाहितानि, कालातन्नामतामगुः ।। ४ ।। यद्वा -- अमृतानि यथाऽब्दस्य, तडागादिषु पाततः । तज्जन्मानि जनाः प्राहुर्नामान्येवं तथातः ।। १ ।। लोकाग्रमधिरूढस्य, निलीनानि हरादिषु । तेषां सत्कानि गीयन्ते, लोकैः प्रायो बहिर्मुखैः ।। २ ।। किञ्च तान्येव नामानि विद्धि योगीन्द्रवल्लभम् । यानि 'लोकोत्तरं सत्त्वं, ख्यापतन्ति प्रमाणतः ।। ३ ।। अपि नामसहस्रेण, मूढो हृष्टः स्वदैवते । बबरेणापि हि भवेत्, शृगालस्य महो महान् ।। ४ ।
अथाऽन्यदा सभायां निषण्णे राजनि कोऽपि मत्सरी प्राह राजन् ! एते जैना वेदान्न मन्यन्ते, अतो वेदबाह्या न नमस्कारार्हाः । अत्र किम् ? इति राज्ञोक्ते सूरिः प्राह राजन् ! वेदाः कर्ममार्गप्रवर्तकाः, वयं तु नैष्कर्ममार्गयायिनः,
प्रबन्धः
।।९६ ।