SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् ॥ ८६॥ 1 41 अन्यदा वहिरुद्याने, केवली समवासरत् । तं वन्दितुमथारामपुत्रोऽगात्तत्र सप्रियः ।। ५५९ ।। विश्व प्रदक्षिणीकृत्य, ज्ञानिनं तं ननाम सः । प्राक् समासीनभव्यानां ददौ वन्दनकं च सः ॥ ५६० ॥ ततः शुद्धमहीपीठे, निषण्णे स वनाङ्गजे । पापपङ्कपयःप्रायां प्रारेभे धर्मदेशनाम् ॥ ५६१ ॥ कृतभक्तिर्जिनेन्द्राणां नतचारित्रशालिनाम् । कुर्वाणश्च दयाधर्म, सम्यक्त्वान्मोक्षमश्नुते ॥ ५६२ ॥ पुञ्जीकृतप्रकृतिकर्मवपुःकटित्रे चिक्रीडतोर्यंत शुभाशुभयोः क्षयेण । आत्मम्भरिः स हि कवत् स्वमुखश्च यः स्यादात्मा स मयभवपट्टकलाभभोक्ता ॥ ५६३ ॥ किश्चदानादिकमुपकृत्यं, सपदि जरित्वाऽक्षरद्वयीमात्रः । यत्कल्याणं धर्मस्तन्मुञ्चति गुह्यनाग इव ॥ ५६४ ॥ अकृतसुकृतस्य न सुखान्यतप्ततपसो न चेष्टसिद्धिश्च । नाऽशीलवतो महिमा, नहि मोक्षो मृढहृदयस्य ॥ ५६५ ॥ तस्माद्धर्मे बुद्धिः, कार्याकार्ये विचार्य कार्येव । अधिगम्य मानुषत्वं, जिनधर्माराधकैर्भाव्यम् ॥ ५६६ ॥ यत्सद्भावाद्धर्मो, जीवति तत्प्राणिरक्षणं श्रेष्ठम् । दूरेऽपि नागवल्यां, छिन्नायां तद्दलप्लोषः || ५६७ ॥ सत्या वकिल दयिता, धर्मस्यानन्यशरणललितस्य । त्यक्तरजनिः शशाङ्को यात्यस्तं भवति वाप्यमहाः ॥ ५६८ ॥ चोरीकारकलङ्को, नहि मृष्यति सम्पदं न विश्वासम् । क्रूरग्रहः किलर्क्षे, रक्षति वृष्टिं तथा पुष्टिम् ॥ ५६६ ॥ मैथुन सततासक्तं वृन्त्यपकीर्तिपापमरणानि । शशिनो रजनीरागाश्चिरलाञ्छनखण्डनग्रहणम् ॥ ५७० ॥ अनियन्त्रितविपुलाशः, सविलासं नर्त्यते मनोरथकैः । गुणविधृताप्याशायुक्, पताकिका भ्राम्यते पवनैः ॥ ५७१ ॥ प्रथमः परिच्छेदः अजापुत्रकथान्तर्गता आरामनन्द नकथा । IRI ॥ ८६ ॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy