________________
चन्द्रप्रम
स्वामि चरित्रम्
प्रथम: परिच्छेदः
अजापुत्रका थान्तर्गता आरामनन्दनकथा।
एते च स्वजना यूनोरनिर्वाच्या मुदं ययुः । स्वजनागमनप्रीतिदु:खग्रीष्मघनावली ॥ ५४५॥ इत्यानन्दमयं सौख्यमयं धृतिमयं जनम् । वीक्ष्य विद्याधरप्राणदयिते ते ततः स्वयम् ॥ ५४६ ॥ आदाय कञ्चुकं प्रीत्या, स्वहस्तेन भुवस्तलात् । पर्यदीधपतां पद्मावती तं दिव्यसौरभम् ॥ ५४७॥ युग्मम् ॥ ततो विद्याधरीसैन्यैोमवर्त्मनि यायिभिः । भूमार्गगामिभिभू पसैन्यैः परिवृतः स तु ॥ ५४८ ॥ गन्धसिन्धुरमारूढः, पठ्यमानश्च बन्दिभिः। सोत्तरीयाश्चलोल्लासं, गृह्णन् वृद्धाङ्गनाशिपम् ॥ ५४६ ॥ अग्नौ शैत्यकरोच्छ्वासिदृष्टशीलानुभावतः । शीलप्रशस्तिशालिन्या, पद्मावत्या विराजितः ॥ ५५ ॥ मुहुर्वीक्षितुमावृत्तवक्त्रं पुरोगबन्धुभिः । प्रविश्य पुरमुद्भूतसङ्गीतः स्वगृहं ययौ ॥ ५५१ ॥ चतुर्भिः कलापकम् ॥ सत्कृत्य भूपति नानारत्नाभरणदानतः । यथायोग्यं च सन्तोष्य, राजलोकं धनाम्बरः ।। ५५२ ।। विद्याधयौं च सन्मान्य, स्नेहादञ्जलिवन्धतः । आनीतपूर्णपात्रत्वात् , स्वजनान् परिधाप्य च ॥ ५५३ ॥ याचकेभ्योधनं दत्त्वा, भोजयित्वा बुभुक्षितान् । आरामतनयः सर्वान् , विससजे कृताञ्जलिः॥ ५५४॥ त्रिभिर्विशेषकम् ॥ अन्यैरदृश्यमानाच, वेतालात्स्वर्णयोगिनम् । तमानाय्य गृहीत्वा च, वेतालं व्यसृजन्मुदा ॥ ५५५ ॥ ततः स्नानं विधायैषोऽलङ्कृताभिनवाम्बरः । अहंतोऽपू पुजद्भक्त्या, गेहे देवगृहेषु च ।। ५५६ ॥ प्रतिलम्भ्य ततः साधूस्तपश्चारित्रमन्दिरम् । साधर्मिकजनैः साध, बुभुजेऽसौ यथारुचि ॥ ५५७ ।। इत्थं ज्ञातस्वपुण्योऽयं, ज्ञातपत्नीसतीव्रतः । आरामतनयः पूर्ण, गार्हस्थ्यं पर्यपालयत् ॥ ५५८ ॥
॥८५॥
॥
५॥