SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् ॥ ८२ ॥ ततः क्रन्दति पूर्लोके, मूर्च्छति स्वसखीजने । रुदति बन्धुवर्गे चानुशोचति महीपतौ ॥ ५०३ ॥ सोरस्ताडं विलिखन्त्यां भूमौ मातरि निर्दयम् । वृक्षस्तम्बे शिरस्यास्फालयति भ्रातृपुङ्गवे ॥ ५०४ ॥ क्वेदं रूपं पुनर्भावि ९, विनयः क्वैष द्रक्ष्यते १ । क्वेदमुत्कर्षि शीलं च १ क चौचित्यगुणक्रमः १ ।। ५०५ ॥ क्वेदं वात्सल्यमुज्जृम्भि ?, क्व चैषा दानशीलता १ । क्वेदं दीनकृपालुत्वं व धर्मैक्यविधायिता १, ।। ५०६ ॥ क चैषा दक्षता १ क्कायं वैदग्ध्यवक्तृतागुणः ९ । क चैतत्पतिदेवत्वं १, क्व भक्तिगुरुषु स्थिरा १ ।। ५०७ ॥ जातमेतर्हि शून्यं च, जगदेतद्विनाऽनया । क्रीडासौधमियं सर्वकलानां भजते हहा !! ॥ ५०८ ॥ इत्यासन्नपुरग्रामागतलोकेषु भूरिशः । परिदेवितदीनेषु ततः पद्मावती क्षणात् ॥ ५०६ ॥ कृत्वाञ्जलिपुटं पश्चनमस्कारं शुभाशया । मनसिकृत्य निर्भीका, ददौ झम्पां चितानले ॥ ५१० ॥ ततो लोकः समस्तोऽपि, प्रोच्चैराक्रन्ददीनवाकू । इतस्ततश्च पर्यस्तनिस्सहाङ्गोऽपतद्भुवि ॥ ५११ ॥ अथेत्यवसरे दृष्ट्वाऽभितो घूमाङ्कितं नभः । आरादायात्स आरामपुत्रो जीवन्मृतोऽभवत् ॥ ५१२ ॥ क्षणाच्च नर्मदातीरे, तत्रागाद्वननन्दनः । अपश्यच्च चितां वह्निज्वालालीढ दिगन्तराम् ॥ ५१३ ॥ वस्त्राच्छादितवक्त्राग्रानुदश्रून् शोकविह्वलान् । वीक्ष्यात्मस्वजनान् लोकानन्यांश्च परिदेविनः ।। ५१४ ॥ ज्ञात्वा पद्मावतीं वह्निप्रविष्टां निजचेतसा । उत्तीर्य के किनो मुक्त्वा, कञ्चुकं चैकतोऽवनौ ।। ५१५ ।। ततो यद्यस्ति मे कान्ता, सतीव्रतविराजिनी । तदियं च तथाहं च भूयास्व द्रुतमक्षतौ ॥ ५१६ ॥ प्रथमः परिच्छेदः अजापुत्रक थान्तर्गता आरामनन्द नकथा । ॥ ८२ ॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy