SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् प्रथमः परिच्छेदः अजापुत्रकथान्तर्गता आरामनन्दनकथा। ततो न यावदद्यापि, भास्वानुदयमश्नुते । तावद्विशामि तं वह्नि, चिप्तो यत्राऽस्ति योगिराट् ॥ ४२१ ॥ इत्यालोच्य निवृत्यासावागात्तत्रैव मण्डले । धगद्वहिनि सौवर्णपुरुषीभृतयोगिनि ॥ ४२२ ॥ स्मृत्वा पश्चनमस्कारमालोच्य निजदुष्कृतम् । जीवेषु क्षामणां दत्त्वाऽनुमोद्य सुकृतं निजम् ॥ ४२३ ॥ यावत्प्रवेश्यति क्षिप्रं, वहावारामनन्दनः । अकस्मात्तावदासनवृक्षाल्लेखः पुरोऽपतत् ॥ ४२४ ॥ किमेतदिति ? सम्भ्रान्तो, लेखमादाय पाणिना । उद्ग्रथ्य च समारब्धो, वाचनाय स्वचेतसा ।। ४२५ ॥ स्वस्तिश्रीपुरपत्तनान्नरपतिर्लक्ष्मीविनोदः स्वयं, सम्बोध्यादिशतीह काननसुतं स्थाने यथानामनि । आयातोऽसि न यत्पुनस्तत इयं वह्नौ विशन्ती मया, त्वत्कान्तास्ति निवारिताष्टदिवसों यावत्ततस्त्वर्यताम् ॥२६॥ प्रतिदिशं त्वच्छुद्धयर्थ, शुकशाखामृगादयः। प्रेषिताः सन्ति तत्कोऽपि, भूयः प्रेष्योऽत्र शुद्धिकृत ॥ ४२७॥ वाचयित्वेति लेखाथेमवबुध्य व्यचिन्तयत् । अहो ! सत्योऽभवत्स्वप्नो, यो दृष्टः श्रेष्ठिवेश्मनि ॥ ४२८ ।। मन्ये कदाचिन्मे कान्ता, मद्वियोगाद्धविभुजम् । विशन्ती सत्यतो राज्ञा, संरम्भाद्विनिवारिता ॥ ४२६ ॥ अहह !!! सत्यता कीदृक् , स्वप्नस्य मिलिताऽधुना । नूनं मामनुगृह्णन्त्याऽभीष्टदेव्या स दर्शितः॥ ४३०॥ कथं व्योम्नः पपातैप १, इति वृक्षं व्यलोकयत । शाखासीनमपश्यच्च, क्रीडामर्केटकं निजम् ॥ ४३१॥ ततः शाखामृगो वृक्षादुत्तीय प्रणमन्नथ । गृहीतो वक्षसाऽऽरामपुत्रेण ममता ह्यसौ ॥ ४३२ ॥ दध्यौ भाग्यान्ममाद्यापि, दिष्टया जीवति सा प्रिया। प्रवृत्तिः कञ्चुकस्यापि, प्राप्ताऽस्ति दैवयोगतः॥४३३॥ ॥ ७६॥ ॥ ७६ ॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy