SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् प्रथमः परिच्छेदः अजापुत्रक थान्तर्गता आरामनन्द नकथा। एते वयं ते रत्नानि, यदि विद्यस्त्रिधापि हि । ततो यत्त्वं भणस्यद्य, तं कुर्मः शपथं खलु ॥ २६८ ॥ छगणकवृत्तं जाननारामसूरलुब्धधीः । कञ्चुकाा निराकाङ्क्षः, स्मित्वोचे मृदु तान् प्रति ॥ २६६ ॥ किमेतदुच्यते दीनं, युष्माभिरिभ्यपुङ्गवाः! १ रत्नेभ्यो हि भवन्तो मेऽभीष्टा बिभीत मास्म तत् ॥ ३०॥ रत्नप्रत्यपणे चेदो !, अशक्ताः स्थ मयेव तत् । पाटितं पत्रमित्युक्त्वा, चक्र तानकुतोभयान ॥ ३०१॥ यतःउपहत्य परं कुर्वन्नात्मसमृद्धिं महानपि त्याज्यः । तिथिपातजातजन्माऽधिकमासो वय॑ते कायें ॥३०२ ॥ वस्त्रताम्बूलदानेन, सत्कृत्य प्रत्युत स्वयम् । पण्यं स्वीकुर्वतां गत्वेत्युक्त्वा स तान् व्यसयत् ॥ ३०३ ॥ अस्माकमपराधोऽस्मत्कुटुम्बद्रव्यघस्मरः । लीलयैवामुना सोढो, निसर्गतः कृपालुना ॥ ३०४॥ इत्युच्चैः प्रशशस्वांसस्तमारामसुतं हि ते । नत्वेभ्या वणिपुत्रेभ्यो, भाण्डमानाययन् गृहे ॥३०५॥ आरामतनयः सोऽपि सागरश्रेष्ठिनान्यदा । पुण्यधीव्यवसायानामत्युत्कर्षेः स एष ते ॥ ३०६॥ तदेतस्य हि वित्तस्य, क्लेशप्राप्तस्य नश्यतः । धर्मार्थकामै जानः, साफल्यं दानतः कुरु ॥ ३०७॥ इत्युक्तः परमानन्दमीयुषा चेतसा ततः। दध्यावेष स्वयं श्रेष्ठी, ममानुज्ञातवान् धनम् ॥ ३०८ ॥ तदहं स्वेच्छया यच्छाम्यात्मनः पुण्यहेतवे । यदत्तं श्रेष्ठिना मह्य', तन्मदीयं परस्य न ॥ ३०६ ॥ कञ्चुकानुपदीभूत्वा, भ्रान्तः सर्वत्र चित्तवत् । नाप्नुवं कञ्चुकं क्वापि, बोधिबीजमभव्यवत् ॥ ३१०॥ तदुःखस्य विनोदाय, स्वबुद्धिप्रेक्षणाय च । पुण्येयत्तावबोधायारुक्षं मृत्युसखीं तरीम् ॥ ३११ ॥ ॥६७॥ ॥६७
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy