________________
चन्द्रप्रभस्वामि
प्रथम: परिच्छेदः
चरित्रम्
अजापुत्रकथान्तर्गता आरामनन्दनकथा।
यादृशानि मदीयानि, गोमयानि ग्रहीष्यथ । तादृशान्येव देयानीत्यर्थे कुरुत पत्रकम् ॥ ॥ २२६ ॥ किश्च मे मुश्चतात्मीयं, पण्यं ग्रहणकेऽखिलम् । नापत्रपिष्णना भाव्यं, व्यवहारे सुमेधसा ॥ २३० ॥ तेनेत्युक्तं मेनिरे ते, नार्थिनो हि विवेचिनः । आरामसूश्च तत्रार्थे, महत्पत्रमलेखयत् ॥ २३१ ॥ तयां च यानपात्रे च, सन्त्येतानि यदृच्छया । गृह्णन्तु यानि रोचन्तेऽन्वजानादिति सोऽथ तान् ।। २३२ ॥ अगाधाद्यानपात्रात्ते, लातुं तानि किलालसाः। नावः सम्भाल्य सम्भाल्याग्रहीषुदु धियो हि ते ॥ २३३॥ यो यावन्त्यग्रहीत्तस्मै, तावन्त्युद्धारयन्नसौ । अर्पयामास सर्वाणि, नौस्थान्यकृतसम्मदः॥ २३४॥ तान्यादाय च ते सर्वेऽप्यागता यानमात्मनः । नादादर्थन मूढोऽसावेतानीत्यहसन् मिथः॥ २३५ ॥ एतानि नानयेदेष, चेदेधः स्यात्कथं हि नः१। इति दैवहताः स्वार्थादेनं प्राशंसिषुश्च ते ॥ २३६ ॥ राजीव पवने किश्चिदानुकूल्यमुपेयुषि । स्वपुरं प्रति चेलुस्ते, पुनः पूरितवाहनाः ॥ २३७ ॥ बहुभिर्दिवसैस्तेषा, निनष्टुर्गोमयान्यपि । नित्यभूतं च तद्भस्म, मध्येऽब्धि क्षिप्यते स्म तैः॥२३८॥ तानि विश्रम्य चलितानीव जातजवान्यथ । उत्कानीव क्षणादीयुरात्मपूर्मन्दिराजिरे ॥ २३ ॥
उत्तीय वर्द्धका जग्मुर्यानपात्रागमोत्सवे । बर्द्धयितुं महेश्यान् स्वान , पारितोषिकलिप्सया ॥ २४०॥ 'तच्छ त्वा च महेभ्यास्ते, प्रमोदाकुलचेतसः । सनाथाः स्वस्वलोकेन, पूर्णपात्रपवित्रिताः ॥ २४१॥ कुर्वाणास्तुमुलं पुर्या, पञ्चशब्दमहास्वनः। पुरः सङ्गीतसुभगाः, स्वं स्वं वाहनमभ्यगुः ॥ २४२ ॥ युग्मम् ॥
॥६२॥