SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि प्रथमः परिच्छेदः चरित्रम् इति प्रबोधितोप्येतैरविशेषेण तानि सः । आदाय यानपात्रस्थः, पुरी प्रत्यचलन्मुदा ॥ २१५ ॥ क्रमेणागच्छतां तेषां, प्रतीपः पवनोऽभवत् । दण्डेनेवाहता गावो, व्याघुटन वाहनान्यथ ॥ २१६ ॥ निवर्तितानि वात्याभिर्यानपात्राणि तूलवत । सितपटैरुग्रीवाणि, नश्यदाटिवजानि किम् ॥ २१७॥ मण्डलीपवनावर्तपरिवर्तितवारिणि । आरब्धरासकानीव, परिभ्रमुरमून्यथ ॥ २१८॥ अवकूलितान्येतानि, महावारिधिमभ्यगुः । सितपटास्त्वपात्यन्त, बभूवुश्चाकुला जनाः ॥ २१६ ।। स्मरन्तो देवतानां ते, ह्या ः सांयात्रिका मुहुः। मृतम्मन्या न भूयोऽप्यारोक्ष्याम इत्यमंसत ॥ २२० ॥ तत्रैवं तस्थुषां तेषां, पर्यवस्यदथेन्धनम् । आरामसुतमेतेऽथ, ययाचुर्गोमयानि ते ॥ २२१॥ एषोऽपि प्रत्युवाचतान् , व्ययाम्येतान्यहं नहि । रिक्ते हि यानपात्रे मे, पण्यान्येतानि येन भोः ! ॥ २२२ ॥ वारंवारममी त्रुट्यदेधसोऽस्मात्सुमेधसः । अर्थेनापि ययाचुस्ते, ततोप्येष ददाति न ॥ २२३ ।। अथेन्धनं विना धान्यमाममेवापि जक्षुषाम् । तेषामुदरपीडाऽभूत् , प्राणानां यमदृतिका ॥ २२४ ॥ अथ सांयात्रिकाः प्रोचुरारामसुतमादरात् । दददिन्धनमस्माकमाहारदानदो भव ॥ २२५॥ तेषां मध्यादथोच्छ्वस्यावादि केनापि वाग्मिना । एवं चेन्न ददासि त्वं, तद्देा द्धारकेऽथ नः ॥ २२६॥ वयं हि गणयित्वैवादास्यामो गोमयानि ते । चतुगुणानि दास्यामः, सम्प्राप्ताः स्वपुरं पुनः॥ २२७॥ को वः प्रत्यय इत्यर्थे, तेनेत्युक्तास्तु तेऽवदन् । यः सम्यग् रोचते तुभ्यं, तं दद्मः प्रत्ययं खलु ॥ २२८ ॥ अजापुत्रक. थान्तर्गता आरामनन्दनकथा। ॥ ६१॥ ॥ ६१ ॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy