________________
चन्द्रप्रभस्वामि चरित्रम्
प्रथमः परिच्छेदः
अजापुत्रकथान्तर्गता आरामनन्दनकथा।
ततो यादःपुमांसश्च, सायं निःसृत्य वारिधेः । भस्मसौरभमाघ्रायाजग्मुस्तत्र शनैर्भयात् ॥ १७३॥ पयःक्षोभितगात्रत्वाच्चण्डकण्डूकरालिताः। ततो रासभवत् तत्र, वेल्लयामासुराशु ते ॥ १७४ ॥ उद्धृत्योबृत्य गात्रं स्वमौषधेनेव भस्मना । पाण्डुरामा बभूवुस्ते, महातपस्विनः किल ॥ १७५ ॥ एवं च नित्यं कुर्वाणास्तत्र ते वेल्लनक्रियाम् । अभूवन्निभयाः किञ्चित्क्रमेणाथ जलौकसः ॥ १७६ ॥ आरामसूस्ततः स्निग्धदधिकूरकरम्बकम् । प्रालेयशीतलं ह्य लाकप्पू रक्षोदवासितम् ।। १७७ ॥ अगरुधूपित-क्षुद्रा-ताम्रस्थालीतलस्थितम् । स्वयमादाय सोऽम्भोधितीरे दूरेऽमुचत्ततः ॥ १७८ ॥ दक्षिणानिलप्रेढोल-त्तत्सौरभमनगलम् । तथा ते निःसृत्य नासापुटेन जगृहुः क्षणम् ॥ १७६ ॥ प्रियं भावुकं तमभिव्यात्तनासापुटास्ततः । ते चेलुरुन्मुखा भृङ्गाः, इव केतककाननम् ।। १८०॥ मुहुर्यान्तो मुहुः प्रत्यायान्तस्ते भयकातराः। विलम्बात् करम्बस्थालीमुपेत्यादुः करम्भकम् । १८१॥ एकैकस्वादातृप्ताश्च, ते च दुष्कालरोरवत् । लिहन्ति जिह्वया स्थाली, भुक्तोच्छिष्टमिवोतवः ॥ १८२॥ द्वितीयेऽथ दिने तद्वत्तेन मुक्ते करम्भके । यथावलं विक्षिप्याऽन्यान, यादांसि भुञ्जते श्ववत् ॥ १८३ ॥ क्रमेणारामपुत्रस्तु, स्वगन्धमपि साहयन् । स्थाली करेण तां धृत्वाऽन्यदा तीरमुपाविशत् ॥ १८४ ॥ सत्रवत्तत्र ते स्थाल्या, ज्ञातवेला द्विजा इव । दधावुर्भोक्तुमन्योन्यं, क्षिपन्तः परितो हठात् ॥१८५ ॥ तेषां च स्पर्द्धयेवाथ, पक्षिणामित्र धावताम् । वैनतेय इवात्यन्ततरस्वी कश्चिदागमत् ॥१८६ ॥
॥ ५८॥
K५८॥