SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ प्रथमः चन्द्रप्रमस्वामि चरित्रम् परिच्छेदः किं न पूरयसि स्वस्य, वाहनं भो ! महामते ! १ । इति सांयात्रिकैरुक्तः, सोऽपि तान् प्रत्यभाषत ॥ १५६ ॥ शरीरकारणं मेऽस्ति, ततो नागन्तुमुत्सहे । इति स्थितोऽहमत्रव, पन्थानः सन्तु वः शिवाः ॥ १६० ॥ अथ ते सम्भ्रमात प्रोचुश्चेत्ते शरीरकारणम् । प्रतिपालयिष्यामस्तत , त्वां सहागामुकं खलु ॥ १६१॥ अनारूढपूर्व यानपात्रे भ्रमति मे वपुः । तन्नारोढं क्षमेऽहं भो !, आतङ्काकुलमानसः ।। १६२ ॥ . निवर्तमानागच्छेत, मामादाय सहात्मना । इति सप्रश्रयं तान् स, समभ्यय व्यसयत् ॥ १६३ ॥ विसष्टास्तेन ते तस्यानागत्यातीवदुःखिनः । ययुर्यातव्यदेशेषु, क्षेमात्सायात्रिकाः क्रमात् ॥ १६४ ॥ आरामतनयोप्येष, शुद्धबुद्धिबृहस्पतिः। कर्म कृद्भिः प्रवहणाद्वीह्यादीनुदतारयत् ॥ १६५ ॥ स वीक्ष्य सर्वतो द्वीपं, काशोटजान्यचीकरत् । व्यलब्ध च स तान्येषां कर्मकृद्भ्यः पृथक् पृथक् ।। १६६॥ कमकद्वेश्मनां नातिदवीयस्यात्मनो गृहम् । कारयित्वा कर्मकरान, व्रीहीन पेष्टुं समादिशत् ॥ १६७॥ कर्मदासीन्य॑युक्ताथ, चोक्षतन्दुलकर्मणि । दोग्धं चारयितुं द्वीपे, सैरिभीः कश्चिदादिशत् ॥ १६८ ॥ ददौ मानुषमानेन, कर्मकृद्भ्यः स तन्दुलान् । ग्रामवत् सोऽभवद्द्वीपः, प्रारब्धे रन्धनादिके ॥ १६६ ॥ एवं च नित्यं क्षरेयीप्रभृत्योदनभोजनात् । नित्यदीपोत्सवप्रायास्तपां यान्ति वासराः॥ १७॥ एकदारामपुत्रोऽसौ, नीरतीरेषु सर्वतः । प्रदोषसमये धीमान , बभ्राम मुहुरेककः ॥ १७१ ॥ अवधार्य किमप्यन्तर्निजैः कर्मकरैः स तु । खात्रवद्वार्द्धिवेलायां, कोष्णां रक्षामचिक्षिपत् ॥ १७२॥ अजापुत्रकथान्तर्गता आरामनन्द. नकथा। ॥ ५७॥ ॥५७॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy