________________
चन्द्रप्रमस्वामि
प्रथम: परिच्छेदः
चरित्रम्
अजापुत्रकथान्तर्गता आरामनन्दनकथा।
सप्तसितपट यानपात्रं सोऽभाटयत्ततः । इत्थं हि व्ययता तेन, धनलक्षोऽपि वव्यये ॥१४६ ॥ ततोऽन्येषां महेभ्यानां, वाहनान्यभ्रियन्त च । महामूल्यैरसुप्रापैः, पण्यश्चतुर्विधरपि ॥ १४७ ॥ आरामतनयोऽप्येष, हसतो नागरानरान् । अवगणयन् ब्रीह्यादीन , यानपात्रेऽध्यरोपयत् ॥१४८॥
यतः-शमयति शमो बहिः क्रधमन्तस्तु सतां सुदुर्द्धरं तेजः।
उष्णं तिरयच्छैत्यं, दहति हि तुहिनस्य जगदखिलम् ॥ १४९ ॥ सागरश्रेष्ठिनं चैषोऽनुज्ञाप्य शुभवासरे। प्रागन्यवणिकपुत्रेभ्योप्याऽऽरुरोह महातरीम् ॥१५॥ अथान्ये वणिकपुत्रास्ते, ज्ञातिभिः कृतमङ्गलाः। विधाय यानपात्राणाम,द्यारुरुहुस्तथा ॥ १५१॥ प्रधाने सुमुहूर्ते चानुकूले वाति मारुति । कृतकोलाहलैराशु, तान्यपुर्यन्त नाविकैः ॥ १५२ ॥ अन्वागच्छल्लघुतरीसन्दोहैस्तैरशोभि च । पृष्ठधावदपत्यौघसनाथैर्जनकैरिव ॥ १५३ ॥ मनोवेगेन गच्छन्ति, तानि प्राप्तानि कुत्रचित् । अनूपे द्वीपेऽस्थाप्यन्त, मुक्तैः सितपटैरधः ॥ १५४॥ शिष्यवद्गुरुवाक्यागकुशैमत्तदन्तिवत् । महावेगेन गच्छन्ति, स्थितान्येतानि तैः स्फुटम् ॥१५५ ॥ मध्येऽम्भोध्यपि द्वीपेऽत्र, पीयूषसोदरं पयः। कटुदुर्जनवाग्मध्ये, किं न स्वादु सतां वचः१॥१५६ ॥ द्वीपमध्यस्थकूपेभ्यस्ते सर्वे जगृहुर्जलम् । चिक्षिपुर्मणिकेष्वेते, रसं तुम्बेषु वादिवत् ॥ १५७ ॥ अहंप्रथमिकाभाजस्ते वाहनान्यपूरयन्। आरामतनयस्त्वेष, तत्र वासीव तस्थिवान् ॥ १५८ ॥