SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् प्रथमः परिच्छेदः अजापुत्रकथान्तर्गता आरामनन्द नकथा। दानं श्रेयांसप्रमुखे, शीलं ब्राह म्यादिके स्मरेत् । तपश्च पाहुवल्यादौ, भावना भरतादिषु ॥९१ ॥ जिनशासनकौशल्यान्यायेनोपार्जयन् धनम् । सदातिथिसंविभागं, कृत्वाऽश्नीयादलौल्यभाक् ॥ १२ ॥ अकृताभिनिवेशः सन् , कुर्याद्व्यवहृति निजाम् । अत्युग्रपापहेतुत्वाद्वजेयेनिशिभोजनम् ।। ६३ ।। दिनाऽऽयव्ययसंशुद्धनिश्चिन्तः समतां भजेत् । कुलशीलोत्तमधर्मनिष्ठेर्गोष्ठों सदाऽऽचरेत् ॥ १४ ॥ सम्यक्त्वभावितः श्राद्धद्वादशव्रतरङ्गितः । सामायिकधरः सान्ध्यं, स्वाध्यायविधिमाचरेत् ॥ ५ ॥ स्वदारतुष्टिभाक स्मृत्वाऽहंतो रात्रौ शयीत च । सर्वेषु धर्मकार्येषु, भावनां सह धारयेत ॥१६॥ सक्षेपादित्यहाकृत्यं, श्रुत्वाऽदानियमान् बहून । आजन्मकालिकांश्चातुर्मासिकान् सोऽथ शुद्धये ॥ १७ ॥ आरामतनयस्याथ, श्रेष्ठी वन्दनकं ददौ । साधर्मिकोऽयमित्येष, भोजनाय निनाय तम् ॥ ८॥ मम वेश्मनि भोक्तव्यं, सदेति श्रेष्ठिनार्थितः । स तत्र पुत्रवद्भुङ्क्ते, वीक्षते नगरस्थितिम् ॥६६॥ ततः सन्तापिग्रीष्मतु सम्पत्सङ्गविरागिणः । निर्वापयितुमाश्वेव, जनान् प्रावृडभूदिति ॥ १० ॥ साकं केकिरुतेन गर्जितरवः पाथीभृतां श्रूयते, सार्ध प्रोषितभत काश्रुसलिलैरापः पतन्त्यम्बरात् । भिद्यन्ते तटिनीतटानि हृदयैरध्वन्यपुंसां समं, जम्बालाध्वनि नागरैः सह रविदत्ते न पादान भुवि ॥ १०१॥ अन्यदा तत्पुरचमापलक्ष्मीधरस्य कुञ्जरः। पयः पीत्वा निवृत्तोऽथ, सरःपाल्यां पपात सः ॥ १०२ ॥ अतिस्थूलवपुर्भारादुत्थातुमचमक्रमः । रुवाऽध्यानं गिरिरिव, तथैवास्थात्स कुञ्जरः॥ १०३ ॥ ॥५२॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy