________________
चन्द्रप्रभस्वामि
चरित्रम्
॥ ४७ ॥
भावी भगिनि ! पुत्रश्चेत्, त्वदौषध्याऽनया मम । तदा सप्तसरं हारं तुभ्यं दास्यामि निश्चितम् ॥ २२ ॥ कथं मर्त्यगिरा ब्रषे १, तयेत्युक्ताह वानरी । वानरविद्ययेत्येतच्छुत्वाऽगादपरा गृहम् ॥ २३ ॥ तथा तामौषधीं चक्रे, पद्मश्रीः स्नानवासरे । मेने सा देवतानां चोपयाचितशतान्यथ ॥ २४ ॥ ततोऽभूद्गर्भसम्भूतिस्तस्याः पद्मश्रियः क्रमात् । पूर्णेषु दिवसेष्वेषा, दुखेनासूत वानरम् ॥ २५ ॥ चित्रं चित्रमहो !!! जातो, वानरोऽस्याः स्तनन्धयः । इत्युक्ते सूतिदायिन्या, पद्मश्रीस्तु मुमृच्छ सा ॥ २६ ॥ मूर्च्छाव्यपगमादुच्चैर्हा ! दैवेति ब्रुवाणया । तया तत्र गृहारामे, त्याजितो वानरार्भकः ॥ २७ ॥ दिवसान् गणयन्त्या च वानर्या तत्र सोऽर्भकः । त्यक्तमात्रोऽपि जगृहे, गृहे नीतो निजे मुदा ॥ २८ ॥ I गूढगर्भवशादेषोऽज्ञात एव सुतोऽजनि । स्तन्यं मेऽल्पं चेति व्याजात्, सा सखीस्तमदीधपत् ॥ २६ ॥ पद्मश्रीश्च पटुर्जाता, पुनस्तत्रैव कानने । रुदती वीक्ष्य वानर्या, तयागत्य न्यवार्यत ॥ ३० ॥ मा रोदीः शृणु मे वार्त्तामयमग्रेतनः सुतः । मयैव वन्ध्ययाऽऽत्मार्थमुदपादि सखि ! त्वयि ॥ ३१ ॥ इदानीं तु गृहाण त्वमन्यन्मर्त्यसुतावहम् । औषधं नात्र कर्तव्यः, सन्देहः सुतजन्मनि ॥ ३२ ॥ शपथपूर्व तद्वाचि, साऽपि प्रत्ययिता पुनः । यथावदौषधं चक्रे, बभूव च सुतः क्रमात् ॥ आरामे हि रुदत्या मे, पुत्रोपायस्त्वभूदिति । चक्र े सा बालकस्यास्य, नामेत्यारामनन्दनः || ३४ ॥ प्राप्तव पाल्यमानोऽसौ कलाभिः सह यौवनम् । ततः पद्मावत नामोपयेमे श्रेष्टिकन्यकाम् || ३५ ॥
३३ ॥
प्रथमः
परिच्छेदः
अजापुत्रक
थान्तर्गता
आरामनन्दनकथा ।
1180 11