________________
चन्द्रप्रभस्वामि
वरित्रम्
॥ ४६॥
दत्तनानापदो राज्यक्रमोऽपि शत्रवोऽपि च । सर्वदा चापशोभा भ्र वल्लरी रिपवोऽपि च ॥ ८ ॥ प्रतापसहिताः सर्वेऽप्यारामाः पत्तयोऽपि च । प्रासादराजिता शश्वत्पूः सेना जनताऽपि च ॥ ६ ॥ महेभ्यास्तत्र चत्वारो, वणिजः सन्ति सोदराः । समवायादेकधनाः, पुरुषार्था इत्राङ्गिनः ॥ १० ॥ त्रयाणां ज्यायसामस्ति, पुत्रपुत्र्यादिसन्ततिः । विशालबुद्धिनाम्नस्तु, तुरीयस्य न विद्यते ॥ ११ ॥ सर्वेषामन्यबन्धून, बहुशस्तनुजन्मनाम् । प्रतिवर्ष विधीयन्ते, विवाहादिमहोत्सवाः ॥ १२ ॥ पत्नी विशालबुद्धेस्तु, पद्मश्रीर्नाम सान्यदा । समीक्ष्य ज्येष्ठजायानां, विवाहे परमां श्रियम् ॥ १३ ॥ स्वान्ते दध्यावधन्याऽहं यस्या मे नास्ति पुत्रकः । सति तस्मिन् ममाप्येवं, पूर्णी भवति कौतुकम् ॥ १४ ॥ पत्यौ सत्यपि नारीणां सर्वोत्सवनिबन्धने । अनिर्वाच्या मुदस्तासां न भवेयुः सुतं विना ।। १५ ।। पितृश्वशुरवर्गोऽपि सति पुत्रे हि योषितः । विवाहादिमहव्याजात्, सत्करोति विशेषतः ॥ १६ ॥ इत्यलब्धरतिः पुत्रानुत्पत्तिदुःखपूरिता । पद्मश्रीर्नित्यशो गत्वा, गृहारामे रुरोद सा ॥ १७ ॥ रुदतीमेकदा तां हि, रोदयन्तीं तरूनपि । आगत्य वानरी काचिदूचे किं सखि ! रोदिषि ? ॥ १८ ॥ पद्मश्रीः प्राह किं तुभ्यं मन्दभाग्योगिराम्यहम् १ । येन मां बाधते वन्ध्याकलङ्कः सखि ! वानरि ! ॥ १६ ॥ ततः सा वानरी किञ्चिद्विचिन्त्यान्तः कुतोप्यथ । औषधों काश्चिदानीय, पद्मश्रियमवोचत ।। २० ।। इमां दिव्यौषधीं पिष्ट्वा, पिबेस्त्वं स्नानवासरे । अचिरादेव गर्भस्ते, भावी सखि ! न संशयः ॥ २१ ॥
प्रथमः
परिच्छेदः
| अजापुत्रकथान्तर्गता आरामनन्दन नकथा ।
॥ ४६ ॥