SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि चरित्रम् प्रथम: परिच्छेदः सत्त्वेऽजापुत्रकथा शीतलसलिले लुलिता, यान्तरदाहं सुधा त्यजति ॥५३२ ॥ नता प्रत्ययितो राजा, चक्रे तस्यै नमनमः । अपृच्छच्च पिता मे क. सा प्राह स्वर्ययौ स हि ॥ ५३३॥ पुनराह नृपः कोप्यन्योऽस्ति सा प्राह-कोऽपि न । अहं धृताऽस्मि भाग्यः स्वैः, राज्यं तव ॥ ५३४॥ त्वां च राज्यधरं ज्ञात्वा, पिता ते धार्मिको जडः। मत्तस्त्वां त्याजयामास, स्वपुण्यैस्त्वं तु वसे ॥ ५३५ ॥ श्रत्वेति नृपतिस्तादृग , निजभाग्यप्रमोदितः । आनयत् सौधमात्मीयं, मातरं देवतामिव ।। ५३६ ॥ अथाहय नृपो वैद्यान, रोगिणी तामदर्शयत् । परीक्षापूर्वमेते च, वीक्ष्य व्यजिज्ञपन्नृपम् ॥ ५३७॥ नाथास्या अन्त्रसाडोऽभूदस्मादृशामगोचरः । औषधैरपरैर्वाप्यसाध्यः स्वर्वैद्ययोरपि ॥ ५३८ ।। तदेव पश्यतां तेषां, दुर्गन्धीनि बहून्यपि । मुखेन मांसशकलान्योत्कुर्वती च साऽवमत् ।। ५३६ । समीक्ष्य तां तथा राजा, करुणामृतसागरः। वैद्यान् यद्वित्थ तत्तावत्कुरुतेत्यादिशन्मृदुः॥ ५४० ।। राजादेशाद्ददुर्वैद्यास्तस्यै योग्यमथौषधम् । तदुग्रतापतः शीघ्रमचैतन्यमवाप सा ॥ ५४१ ॥ राज्ञा च भोः ! पयः शीतं, व्यञ्जनं चानय द्रुतम् । इत्युक्तः पुरुषः कोऽपि, तदानीयानिलं व्यधात् ॥ ५४२ ॥ नाथास्माकमसाध्योऽयमित्यगुर्गदवेदिनः । रोगिण्याश्च पुनश्छर्दिजुगुप्स्याऽभूत्तदेव हि ॥ ५४३ ॥ तथाभूतामिमां पश्यन्नुत्तप्तनकुलीमिव । पुनर्वैद्यान् समाहूयादापयच्चौषधान्तरम् ॥ ५४४॥ अनिवृत्ते गदे तस्याः, स भूपो नापिबत् पयः । सन्तो ह्यकृतसन्धार्थाः, परित्यजन्त्यमूनपि ॥ ५४५॥ ॥४३॥ ॥४३॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy