SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि चरित्रम् प्रथमः परिच्छेदः 1K सत्त्वेऽजापुत्रकथा एतदाकण्यं राजापि, चिन्तयामास चेतसि । श्लोकेनानेन कोप्याख्यत् , पुरीस्था मातरं मम ॥ ५१६॥ सुबुद्धिं चाह भो मन्त्रिन् , वयं भोश्यामहे तदा । यदात्ममातरं साक्षाद् , द्रक्ष्यामो निजचक्षुषा ॥ ५२० ॥ तदैवागान्नृपः सौधं, स्वराज्यं गणयन्मुधा । किं विना स्वजनान् स्वास्तु, गरीयस्याऽपि सम्पदा ॥ ५२१॥ ततश्चाकार्य प्रच्छन्नं, चरं समादिशन्नृपः । दक्षिणेन बहिर्वप्रात् पशुपालोऽस्ति वाग्भटः ॥ ५२२॥ ततस्त्वं पृच्छ गत्वा तं, कोप्यास्तेऽभूच ते सुतः। इत्युक्ते भूभुजा गत्वा, चरः पप्रच्छ तं तथा ॥ ५२३॥ सोप्याख्न्नहि मे पुत्रो, जातः किन्त्वध्वनि स्थितः । गृहीत्वा पोषितः सोऽपि, वृद्धो भूत्वाऽगमक्वचित् ।। ५२४ ॥ इति स तद्वचः श्रुत्वा, राज्ञे व्यज्ञपयत्तथा । राजापि गतसन्देहश्चरवाचाऽभवत्ततः ॥ ५२५ ॥ नृपतेर्मातरं पुर्यामत्र यः कथयेत्सतीम् । तस्यार्थितं नृपो दत्ते, स तत्रेत्युदघोषयत् ।। ५२६ ॥ न कोप्यकथयद्राक्षे, यावत्तावदुपेत्य तम् । भूपं विज्ञपयामास, रोगिणी काचिदङ्गना ॥ ५२७ ॥ कथयिष्यामि ते राजन् !, मातरं खलु सम्प्रति । इमं रोगं मदीयं चेत, कथञ्चित्स्फेटयिष्यसि ॥ ५२८॥ सहर्ष प्राह तां राजा, दृष्टायां मातरि ध्रुवम् । चेन्नोपशमयाम्येनं, तत्पिबामि पयोऽपि न ॥ ५२६ ॥ इति नृपोदिते सापि, गत्वा क्वापि क्षणात्ततः। गङ्गामानीय सैषा ते, मातेति प्राह सा नृपम् ।। ५३०॥ गङ्गायाश्च नृपं वीक्ष्य, विभ्रत्याः परमां मुदम् । स्तनाभ्यामक्षरत् स्तन्यं, दृग्भ्यां च सलिलं यथा ॥ ५३१ ॥ यतः दग्धो दोस्थ्येन जनो मिलितः स्वजनस्य तापमपनयति । ॥४२॥ ॥४२॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy