SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् प्रथम: परिच्छेदः | सत्त्वेऽजापुत्रकथा कृते तेन तथात्मीयान् , व-नारोह्य तेष्वथ । अजापुत्रं पुरस्कृत्य, सुबुद्धिसचिवोऽचलत् ॥ ४६२ ॥ स मार्गे मारयन् लोकं, कृतान्त इव निर्दयः । ससैन्यः प्राविशद्राजद्वारेऽध्ननगरक्षकान् ॥ ४६३ ॥ राजद्वारप्रतोल्यां स, मुक्त्वाऽऽत्मीयांस्तु पूरुषान् । मन्त्री साजासुतः सौधमारुरोह निमेषतः॥ ४६४ ॥ चन्द्रापीडनृपो राजा, लोकैः सर्वैरुपेक्षितः। दधावे सम्मुखं तेषां, खड्गमाकृष्य धैर्यभाक ॥ ४६५॥ जितकासी नृपो युद्धयमानस्तैः सचिवादिभिः । अजापुत्रेण खड्गेन, प्रेषितो यममन्दिरम् ॥ ४६६ ॥ तदैव सचिवो राज्ये, न्यवीविशदजासुतम् । पूर्णप्रतिज्ञो हर्षाश्रुजलैः सिञ्चन्नम् पुरीम् ॥ ४६७ ॥ यतः बहुसमवायो यस्मिन् , स खलु महान् स महतोऽपि मान्यश्च । सकलेन्द्रियपरिकरणादुपरितनोरुत्तमाङ्ग यत् ॥ ४९८ ॥ द्विसहस्रप्रमाणे स्तहस्तिभिर्वाजिनां पुनः । अष्टानवतिसहस्र, राजा तामनयन्निशाम् ॥ ४९९ ॥ अविज्ञातस्वरूपाणां, पौराणां भीभूव सा । यया प्रौढसपत्न्येव, सङ्ग निद्रापि नापि तेः ॥ ५००॥ गूढदुष्करकार्याणां, सिद्धावाद्यसहायिका । कृत्वा साहाय्यमेतस्य, कृतकृत्या निशाऽगमत् ॥ ५०१ ।। वीक्षितं रात्रिवृत्तान्तं, सञ्जातभयकौतुकः। दूरे प्रोच्चैस्ततो भानुरारुरोहोदयाचलम् ॥ ५०२॥ तदा च सचिवः पुर्या, डिण्डिमं द्रागवादयत् । न भेतव्यं जना ! यद् वो, बभूवाजासुतो नृपः॥ ५०३॥ एतदाकर्ण्य पूर्लोकश्चन्द्रापीडेन पीडितः। हृष्टोऽकार्षीत पुरीशोभामनादिष्टोऽपि भूभुजा ॥ ५०४ ॥ ॥४०॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy