SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि प्रथमः परिच्छेदः चरित्रम् सत्त्वेऽजापुत्रकथा आख्याय पूर्ववृत्तान्तमात्मनस्तस्य चाथ सः । ऊचे मनोरथा नाथ ! पूर्णा मे तव दर्शनात् ॥ ४७६ ॥ राज्यं देवतया दत्तं, तवेदानी सखान्वहम् । तत्प्रीणय प्रजा राज्यमादाय तेन पीडिताः ॥ ४८०॥ अथोपलक्ष्य तं श्रुत्वा, राज्यप्राप्ति तथात्मनः । हर्षोत्कर्षाजगादेवमजासूमन्त्रिपुङ्गवम् ॥ ४८१॥ यदि देवतया दत्तं, राज्यं मे पूर्वपुण्यतः । तथापि तन्महामात्य । त्वबुद्धय व मयाप्स्यते ॥ ४८२ ॥ यतः यः किल परोपघाती, सति तस्मिन्नभिभवेजनं नान्यः । पश्यत लोकैः क्रियते, दोषभयाल्लोहरक्षा हि ॥ ४८३ ॥ कणे सोऽकथयत्तस्मै, यदेते पुरुषाः खलु । लक्षसङ्घय तदश्वेभं, मया विद्धि नरीकृतम् ॥ ४८४ ॥ साश्चयं प्राह मन्त्री तमश्रद्धेयमिदं महत् । तिरश्चां मर्त्यरूपत्वं, पुनस्तैरश्च्यमेव तत् ॥ ४८५॥ परं मन्येऽन्यथा न स्याद्गूढा ते लक्षसैन्यता। विनेमा न वधो राज्ञो, नैतद्राज्यं भवेच्च ते ॥ ४८६ ॥ ततोऽसम्भाव्यमप्येतत् , सुकरं तव कुर्वती । अधुना दास्यति प्राज्यं, राज्यं सा देवताऽनुगा ॥ ४८७ ।। इत्यालप्य मिथस्तौ च, वेगादागत्य तां पुरीम् । सायं विविशतुः सार्ध, पुम्भिस्तैस्तु पृथक्कृतैः॥४८८ निभृतं गत्वा स्वज्ञातिगृहांस्तेनाथ मन्त्रिणा । प्रागुद्विग्नो नृपे राजलोको द्रागात्मसात्कृतः॥४८६ ॥ तदेव भूभुजा सैन्यं, सनाथं मण्डलेश्वरैः । परावस्कन्दरक्षार्थमादिष्टं निरगात्पुरात् ॥ ४६॥ एतावत्यन्तरे मन्त्री, व्यजिज्ञपदजासुतम् । यदेते पुरुषाः स्वं स्वं, स्वरूपं प्राप्यतामिति ॥ ४६१॥ ॥३६॥ ॥३६॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy