________________
चन्द्रप्रभ
स्वामि चरित्रम्
॥ ३७ ॥
गजेन मन्दरेणेवालोड्य शत्रुबलाम्बुधिम् । विमलवाहनस्याथ, दत्ता श्रीः श्रीपतेरिव ॥ ४५१ ॥ हस्तग्राहं गृहीतास्ते, केचिदापातमारिताः । विमुच्यास्त्रं गताः केचित् द्विषोऽश्वेभविवर्जिताः || ४५२ ॥ अजापुत्रकृतोपायाञ्जयी विमलवाहनः । शोधयित्वा रणं हर्षाद्, ययौ सौधमथात्मनः ॥ ४५३ ॥ गोपुराणि ततोऽक्षीणीवोद्घाटितानि सर्वतः । पुर्या व्यापादितारातिनिध्यान कौतुकादिव ॥ ४५४ ॥ महासेननृपस्यौर्ध्वदेहिकं सोऽकरोन्नृपः । क्षत्रियाणां रिपूच्छेदे, प्रीयन्ते पितरः खलु ।। ४५५ ।। ततो नगरशोभाऽभूद्, वचनानामगोचरा । राज्यलाभजयप्राप्त्योर्मङ्गलानि च भूपतेः ॥ ४५६ अजापुत्रं च तैर्लक्षसङ्घयं रश्वेभपूरुषैः । सहायातं समीक्ष्याथ, राजा सम्मुखमाययौ ॥ ४५७ ॥ आनीय सौधमात्मीयं तं प्रत्येष कृताञ्जलिः । राजाऽवोचन्महासत्त्व !, दत्तं मे जीवितं त्वया ॥ ४५८ ॥ रिपुभिण्ट्यमानं च, राज्यं मे रक्षितं त्वया । अशक्यो मादृशां वैरप्रतीकारस्त्वया कृतः ।। ४५९ ॥ इत्यनेकोपकारैस्तैस्त्वं ममास्युपकारकः । तत् समादिश येन स्यामनृणी सुहृदस्तव || ४६० ॥ सोऽथ तद्वचसा प्रीतः प्राह प्रीतिपरं नृपम् । त्वत्समीहित सिद्धयैव, सिद्धं मम समीहितम् ॥ ४६१ ॥ परोपकारादन्या मे, नाभीष्टा शक्रतापि हि । स चाभूत्त्वयि सम्पूर्णस्तदलं द्रविणादिभिः ॥ ४६२ ॥ इत्यालप्य नृपं प्रीत्या, तस्थौ तत्रैव किञ्चन । अन्यदोत्कण्ठितः सोऽभूत्स्वकीयां नगरीं प्रति ॥ ४६३ ॥ अचिन्तयच्च यद्दृष्टं दृग्भ्यां त्रिभुवनं मया । कृतः परोपकारश्च तद्यामि स्थानमात्मनः ॥ ४६४ ॥
प्रथमः परिच्छेदः
सत्त्वेऽजा
पुत्रकथा
॥ ३७ ॥