SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि प्रथमः परिच्छेदः चरित्रम् सत्त्वेज्जापुत्रकथा अमात्योऽन्तर्बहिर्भूपा, लक्षसैन्यसमन्विताः । सन्तीति तत्पुरं मुक्त्वा, समागां प्रेयसि ! क्षणात् ॥ ४०६ ॥ शुकं विज्ञाय श्रुत्वा च, गतासु पितरं निजम् । श्लथहस्तग्रहो भूमौ, कुमारो मूञ्छितोऽपतत् ॥ ४१० ॥ तस्य पतननिर्घाताद्विनिद्रोऽभूदजासुतः। अपश्यंस्तत्र तं वेगादागाच्च तस्य सन्निधौ ॥ ४११ ॥ उक्तोऽपि न यदा वक्ति, तदाजासूरवीजयत् । असिञ्चच्चाऽम्भसा सोऽथ, स्वस्थीभृतस्ततोऽवदत् ॥ ४१२॥ खड्गं खड्गमरे ! पाणी, देहि यत्पितृघातिनः । शत्रुन् व्यापाद्य पित्रेऽहं, तदमृम्भिर्ददे पयः ॥ ४१३॥ भीतोऽवोचदजापुत्रः, कुमारः क्व नु ते ह्यसि ? | व शत्रवः ? क्व पिता ते १, येनैवं भाषसे मुहुः॥ ४१४॥ एवमुक्तः कुमारोऽसौ, क्षणमाधाय चेतनाम् । महासेनपितः ! क्वासि ?, गतस्त्वमिति मछति ॥ ४२५॥ वीजयत्येव भूयोऽस्मिन्नजापुत्रे शुकस्ततः । महासेनेति तद्वाचं, श्रुत्वाऽऽगादहिराश्रयात् ॥ ४१६ ॥ ज्योत्स्न्या रात्रौ च राज्ञोऽयं, पुत्रो विमलवाहनः । कथमत्रागादिति स, ज्ञात्वाऽपतत्तदन्तिकम् ॥ ४१७॥ कुमाराश्वसिहि त्वं तमित्याह शुकपुङ्गवः । वन्धोरिव वचस्तस्य, श्रुत्वोत्तस्थौ च सोऽप्यथ ॥ ४१८ ॥ वक्षसा शुकमादाय, सवाष्पं तमुवाच सः । कथमेतदरिष्टं मे, पितृराष्ट्रस्य चाभवत ? ॥ ४१९ ॥ स प्राह त्वां विना सर्वमत्याहितमभूदिदम् । तत्त्वं मुश्च शुचं शत्रुविजयाय यतस्व च ॥ ४२०॥ कुमारः प्राह दुरेऽहं, कु ब्र हि किमत्र भोः । शस्त्राशस्त्रिषु युद्धेन, जीयन्ते शत्रवो यतः ॥ ४२१ ॥ अथोऽवोचदजापुत्रो, मा भैषीर्मा भवाकुलः १ । एष हन्मि द्विपस्तेऽहमित्युक्त्वा शुकमादिशत् ॥ ४२२ ॥ ॥३४॥ ॥३४॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy