________________
.
M
चन्द्रप्रभस्वामि चरित्रम्
प्रथमः | परिच्छेदः
सत्त्वेऽजापुत्रकथा
अन्ये ते सुषुपुः सर्वे, कुमारस्त्वादुःखवान् । जाग्रदेवाऽशणोच्छब्द, ज्ञातुं तं च बहिर्ययौ ॥ ३६५ ॥ जगत्यां भ्रमन शुश्राव, शुकनासान्तरस्थिताम् । शुकं प्रति कथमस्था ? इत्यालापपरां शुकीम् ॥ ३६६ ॥ कुमारश्चिन्तयामास शुकद्वन्द्वमिदं खलु । वियुक्तं मिलितं भूयोऽनुयुङ्क्ते कौशलं मिथः ॥ ३६७ ॥ भवतु श्रोष्यामि शुकः, किमुत्तरं ददात्यसौ। ध्यात्वेति निभृतं सोऽयमारूढो देवतालयम् ॥ ३९८॥ शुकः प्राह शुकी तन्धि !, धृत्वा मां शबरस्तदा । व्यक्रीणीत विजयाख्ये, पुरेऽक्रीणाच चेटिका ॥ ३६॥ तया चाहं शीलमत्यै, महासेनमहीपतेः । पत्न्यै समर्पितः क्षिप्तः, पश्चात् सौवर्णपञ्जरे ॥ ४००॥ साधुभाषीति सा भूयो, भूयः पाठयते च माम् । मुक्ताहारकटकादि स्नेहान्मां पर्यधापयत् ॥ ४०१॥ एवं हि लाल्यमानोऽपि, नाहं प्रापं सुखं प्रिये ! । त्वद्वियोगाग्निरन्तर्मा, दहन्न विरराम यत् ॥ ४०२॥ ततश्च तस्य भूपस्य, पुत्रं विमलवाहनम् । मत्तो द्रागपहृत्याथ, क्वाप्यगात्पट्टकुञ्जरः॥४०३॥ तं तथापहृतं राजा, न ददर्शाऽनुपद्यपि । तच्छु त्वा नृपतिर्व्याप्तो, राज्यचिन्तां चकार न ॥ ४०४॥ एतद्व्यसनमाकान्ये ते विपक्षभूभुजः। पुरं सर्वाभिसारेण, क्षणात त्रिःपर्यवेष्टयन् ॥ ४०५॥ महासेनस्तथा ज्ञात्वा, निःसृत्य समरं व्यधात् । कुमारहस्तिसाहाय्याद्विना विनाशितः स तैः॥ ४०६॥ ततो बुद्धिबलो मन्त्री, द्राक् प्रतोलीरदापयत् । राज्ञः शोकेन सर्वाणि, धरणकान्यमोचयत् ।। ४०७॥ अस्माकं मृत्युरायातो, विना विमलवाहनम् । तद्गच्छ जीव त्वमिति, मुक्तो दास्याऽस्मि पञ्जरात ॥४०८॥