SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि चरित्रम् प्रथमः परिच्छेदः तन्निशम्य स तां दृष्ट्वा, शाखामृगनरः स्मरन् । तत्पीत्वाऽम्भः कपीभूय, ययौ राजसुतान्तिकम् ॥ ३८१ ॥ यो यथा वर्तते कालस्तथा सेवस्व वानर !। मा वजुलपरिभ्रष्टो, दृष्ट्वा मां खेदमावह ॥ ३८२ ॥ इति कथावदेषोऽपि, फलेनाऽभूत् पुमान् पुरा । पार्थसा मर्कटो भूय, इत्यजासूरचिन्तयत् ॥३८३ ॥ स एवायं स एवायं, समागाव केलिमकेटः । सम्भ्रमेण कुमार्याऽसौ, गृहीतो वक्षसा स्वयम् ॥ ३८४॥ राजा च तं नि हारमादाय तस्य वाससी । आपैयद्येन स्तेनत्वं, नृपाजासुतयोंः समम् ॥ ३८५ ॥ मर्कटस्तु कुमार्यास्तं, समीक्ष्य स्नेहमात्मनि । नाऽहमेष्यामीत्याचष्टाऽजापुत्राय स्वसंज्ञया ॥ ३८६ ।। अजापुत्रोऽपि ते पाथश्चूणे आदाय तत्पुरात् । बहुबुद्धिमनुज्ञाप्य, मकरेण युतोऽचलत् ।। ३८७ ॥ एकदा गच्छतस्तस्य, द्वियामसमये सति । हस्तिनापहृतः कोऽपि, पुरुषः सम्मुखोऽभवत् ॥ ३८८ ।। अजासूस्तं तथा दृष्टा, श्लथगात्रमचेतनम् । तच्चूर्णयुतमेकं हि, मोदकं हस्तिनेऽक्षिपत् ॥ ३८४ ॥ तेनात्तेन गजः सोऽभूत् , पुरुषोऽथापरो नरः । आश्वास्य पृष्टः कस्त्वमित्याख्यादजाभुवे ततः ॥ ३६॥ अहं हि विजयपुरस्वामिनश्छिन्नवैरिणः । महासेनस्य राज्ञोऽस्मि, पुत्रो विमलवाहनः॥ ३६१॥ प्रसरार्थ समारूढः, कुञ्जरेणावशेन तु । कर्मणेव जीवः कायात् , पुरात्तस्मात्क्षणाद्धृतः ॥ ३१२॥ अतः परं न जानामि, हतसर्वेन्द्रियक्रियः । इदानीं त्वां तु पश्यामि, मां वीजयन्तमात्मना ॥ ३६३ ॥ अजापुत्रस्ततश्चात्मपाथेयं तमभोजयत् । अथैतेऽवात्सुरेकस्मिन् , वनान्तर्यक्षवेश्मनि ॥ ३१४॥ सत्त्वेऽजापुत्रकथा ॥३२॥ ॥३२॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy