SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् प्रथमः परिच्छेदः सत्त्वेऽजापुत्रकथा गम्भीराः पश्य गुणैर्लाह्या बाह्याः किलैक्मेवापि । सगुणः कूपे कुम्भः, पूर्णः सरसि तु विनाप्येतान् ॥ ३४३ ॥ इन्द्राहूतः स चोपेत्य, क्षणात्स्वं रूपमादधौ । विस्मितः ससुरः शक्रो, मोऽयमित्यचिन्तयत् ॥ ३४४॥ हृष्टो विशेषतः शक्रो, ददौ स्वे दिव्यवाससी । स कथमागतोऽसीति, पृष्टश्चाख्यद् यथातथम् ॥ ३४५ ॥ देवानामृद्धिसम्भारमजापुत्रेण प्रेक्ष्य तम् । जाता यूयं कथमिति, पृष्टः शक्रोऽब्रवीदिति ॥ ३४६॥ सप्तक्षेच्यां धनं ह्य प्त्वा, कृत्वा हिंसादिवर्जनम् । कृततीव्रपरिव्रज्याप्रभावेनास्मि वासवः ॥ ३४७॥ इन्द्रसामानिकाद्याश्च, स्वल्पाल्पशुभकर्मणा । क्रमाद्धीन यश्चैते, देवत्वं लेभिरे सुराः ॥ ३४८ ॥ अथारात्रिकमुत्ताये, जिनानां स हरिः स्वयम् । शकस्तवं भणित्वा च, दिवं यातुं प्रचक्रमे ॥ ३४६ ॥ गच्छन् शक्रः समादिक्षद्देवं कमपि यत्त्वया । मोक्तव्योऽयं यथास्थानं, तेनापि तत्तथा कृतम् ॥३५० ॥ अजापुत्रस्ततस्तत्रागत्य ते दिव्यवाससी । पादाङ्गुष्ठनखाग्रान्तः क्षिप्त्वा सुप्तोऽन्तिके तयोः ।। ३५१॥ जागरित्वा ततः स्फीताम्भोजश्रिसरसां जलम् । सुधांशुमुज्ज्वलं पश्यन् , शरदमित्यवर्णयत् ॥ ३५२ ॥ निमृष्टः शरदा शशी विमलता तल्लेषु लेमे जलैर्वित्ताय व्यवसायिभिः प्रववृते व श्रियाम्भोरुहम् । आशां प्राप्य चिरादगस्तिरुदितः सस्येषु जातं फलं, गोपीभिः किल गीयतेऽत्र जगृहे दानं पुनः शालिभिः ॥३५३॥ प्रातरुत्थाय ताभ्यां स, पुरीं यामीत्यचिन्तयत् । लब्धं जन्मफलं दृग्भ्यां, दृष्टं त्रिभुवनं मया ।। ३५४ ॥ ॥ २६॥ ॥ २६॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy