SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभ स्वामि चरित्रम् ॥ २८ ॥ नमिमि रक्षतु मे भवोत्थां लुनातु नेमिस्तु कषायवृक्षान् । मनातु पार्श्वो दुरिताधिवाद्धिं, श्रीवीरनाथं शरणं प्रपद्ये ॥ ३३१ ॥ संसारमार्गभ्रमणेन तप्तं सम्भूय भूयस्तरपुण्यवृष्टया । प्रीणन्तु तेऽष्टापदपर्व तस्था, जिनाम्बुदाः श्रीभरताचिंता माम्" ॥ ३३२ ॥ इत्यन्तर्भावसम्भाराद्देवतासु स्तुवतीष्वथ । एत्य शक्रः सदेवीको, जिनान स्तुत्वा ह्यपासरत् ॥ ३३३ ॥ आगत्य मण्डपे शक्रः समुपाविशदासने । आरब्धश्च ततस्तत्र, देवैः प्रेक्षणकोत्सवः ॥ ३३४ ॥ वैक्रियं रूपमाधाय, दिव्यनेपथ्यविभ्रमाः । ननृतुश्चारुचारीभिः, पौलोम्युर्वशिकादयः ॥ ३३५ ॥ विहाय भ्रामरं रूपं, तुम्बरुभूय सत्वरम् । नायाति तुम्बरुर्यावत्तावदागादजासुतः ॥ ३३६ ॥ नमस्कृत्यातः सर्वान् रङ्गभूमिमुपेत्य च । अजापुत्रश्चित्रकृते, तुम्बरोः स्थानमासदत् ॥ ३३७ ॥ चकारापूर्वगत्या हि, देवविस्मयकारिणीम् । स्वरग्राममूर्च्छनाढ्यामुच्चैरालप्तिमद्भुताम् ॥ ३३८ ॥ किमेतदिति सम्भ्रान्तस्तुम्बरुस्तु निशम्य ताम् | अस्थान्निलीन एवायं किलैपोऽस्म्यहमेव हि ॥ ३३६ ॥ जिनानां पुरतः सोहं, गायन्नस्मीह पुण्यभाक् | आनन्दाद्गातुमारेभेजापुत्रः स्थानकैर्नवैः ॥ ३४० ॥ कटरे तुम्बरोरद्यान्या, कापि गीतिनिर्मितिः । येनास्ते चित्रवच्छक्र, इति प्रोचुर्मिथः सुराः ॥ ३४९ ॥ आल तिलहरी पूर्ण कर्णो देवप्रभुः स्वयम् । आजुहाव प्रसादाय, तं तुम्बरुविडम्बिनम् ॥ ३४२ ॥ यतः - प्रथमः परिच्छेदः सवेऽजा पुत्रकथा ॥ २८ ॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy