SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि चरित्रम् प्रथमः परिच्छेदः सत्त्वेऽजापुत्रकथा कान्तकान्तीनथानचु, ऋषभादीन् जिनानिमाः ।। ३२२ ॥ त्रिभिर्विशेषकम् ॥ रागद्वेषकपायांश्च, विमुच्य विकथा अपि । जिनानां वामभागस्थाः, पष्टिहस्तान्तरस्थिताः ॥ ३२३ ॥ रोमाञ्चोपचिताङ्गयस्ताः, प्रमोदाश्रुमुचो जिनान् । अवन्दन्तोत्तरीयान्तःसनाथकरसम्पुटाः ॥ ३२४ ॥ युग्मम् ।। ता देववन्दनाप्रान्ते, बभणुः स्तोत्रमप्यदः । उन्मीलकण्ठसौभाग्यात् , स्वयं रक्तात्ममानसाः ॥३२५।। "जयादिनाथ ! प्रथितार्थसार्थ !, जयाजित ! बैरजितारिबर्ग ! । जयापुनःसम्भव सम्भव ! त्वं, जयाभिनन्दिन्नभिनन्दनेश ! ।। ३२६ ।। निधेहि धर्मे सुमते ! मति मे, त्वं सद्म पद्मप्रभ ! देहि मुक्तो। सुपाच ! पावें कुरु मे विवेकं, चन्द्रप्रभ ! छिन्धि तमोविमोहम् ।। ३२७॥ पुण्ये विधौ मां सुविधे ! विधेहि, कर्मानलः शीतल ! शीतलोऽस्तु । श्रेयांस ! मे श्रेयसि धेहि चित्तम् , त्रिधाऽस्तु पूजा त्वयि वासुपूज्य !॥ ३२८ ॥ कुरुष्व जीवं विमलामलं मे, कर्माण्यनन्तानि लुनीयनन्त ! । श्रीधर्म ! धर्मस्तव मां पुनातु, शान्ते ! भव त्वं दुरितोपशान्त्यै ॥ ३२६ ।। दुष्कर्मकन्थामथनोऽस्तु कुन्थुररो हरत्वनेसि मे प्रवृत्तिम् । कल्याणवल्लीवितनोतु मल्लिः, सत्यव्रतं यच्छतु सुव्रतो मे ॥ ३३० ॥ ॥ २७॥ ॥२७॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy