SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभ स्वामि चरित्रम् ॥ ३५८ ॥ ॥ जीवदयायां मन्त्रिदासीकथा ॥ धर्मेषु प्रथमो धर्मः, प्राणिरक्षा यतस्तया । नीरोगः सर्वदा लोकोऽनुरागाच्छ्रीयते श्रिया ॥ १ ॥ सत्यां दयायामन्ये स्युर्धर्मा वाञ्छितदायिनः । सति देसि द्योतते ॥ २ ॥ जीवरक्षावशाद्भव्यः प्राप्नोतीष्टपदं भुवि । निर्वाणसम्पदोमुत्र मन्त्रिदासीव तद्यथा ॥ ३ ॥ अस्त्येला नगरं तत्र, राजाऽस्ति रिपुमर्दनः । यद्दानपद्मे राज्यश्रीर्यशोहंसश्च खेलति ॥ ४ ॥ तस्य राज्ञः सुताऽस्त्येका, कामले खेति नामतः । तन्मन्त्रिमन्त्रसारस्य, पुत्री चास्त्यचलाभिधा ॥ ५ ॥ बाल्यादपि तयोः स्नेह, ऐकात्म्यप्रतिभूरभूत् । भुञ्जते च रमेते च शयाते च सधैँ ते ॥ ६ ॥ सारिद्यूतेन खेलन्त्योरन्यदा ह्यनयोस्ततः । आकाशादचलादास्युत्सङ्गे कङ्कणमापतत् ॥ ७ ॥ तदुत्थाय तदुत्सङ्गाद्गृहीतं कामलेखया । ततो जहास दैवज्ञः, पुरासीनस्तदन्तिके ॥ ८ ॥ राजपुत्र्या ततः पृष्टो, हासकारणमाह सः । कङ्कणं परिधाता या, तद्दासी त्वं भविष्यसि ॥ ६ ॥ परिधास्यति का त्वेनमिति राजसुतोदिते । एषा मन्त्रिसुतादासीत्याख्यत्तच्छ्रवणात् स तु ॥ १० ॥ तद्वाक्यप्रत्ययात् कामलेखाऽभू च्चिन्तयाऽऽकुला । क्रीडां मुमोच किञ्चोच्चैः, शुशोचात्मानमात्मना ॥ ११ ॥ धिग्मां या राजपुत्रीति, व्यपदेशमवाप्य हि । स्वदुष्कर्मपरीणामाद्दासीदासी तु भाविनी ॥ १२ ॥ द्वितीयः परिच्छेदः जीवदयायां मन्त्रिदासी कथा । ॥ ३५८ ॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy