SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् ॥३५७॥ पर्यायायुःश्रुतैस्त्रेधा, स्थविराणां सुभक्तता [५] । स्वस्माच्छु ताधिकानां च, वात्सल्यं विनयादिना [६]॥ ६ ॥ विश्रामणादिवात्सल्यं, तपस्विनां महात्मनाम् [७] । द्वादशाङ्गयां तु सूत्रार्थोमयोपयोगशालिता [८] ॥ ७॥ . द्वितीयः शङ्कादिदोषरहितं, सम्यग्दर्शनमेव च [ह]। ज्ञानदर्शनचारित्रोपचार विनयस्तथा [१०] ॥८॥ परिच्छेदः इच्छामिथ्याद्यावश्यकेष्वनतिचारिताऽपि च [११] । मृलोत्तरगुणेष्वेवमतीचारविवर्जनम् [१२] ॥६॥ शुभध्यानस्य करणं, पणे क्षणे लवे लवे [१३] । शरीरचित्तसौस्थ्येन, यथाशक्ति तपोऽपि च [१४] ॥१०॥ विंशतिस्थाअन्नादीनां संविभागो, मनःशुद्धथा तपस्विषु [१५] । आचार्यादीनां दशाना, वैयावृत्त्यं सुनिश्चितम् [१६] ॥ ११॥ KI नकस्वरूपः। सङ्घस्यापायविध्वंसात् , समाधिमनसोऽपि च [१७] । अपूर्वापूर्वज्ञानस्य, ग्रहणं चित्तनिग्रहात [१८] ॥१२॥ अश्लाघोच्छेदाच्छ्रद्धानाच्छ तज्ञानस्य भक्तता [१६] । विद्याधर्मकथाद्यैश्च, शासनस्य प्रभावना [२०] ॥ १३ ॥ अप्येकं तीर्थ नामकर्मणो बन्धकारणम् । मध्यादेभ्यः स पुण्यात्मा, सर्वैरपि बबन्ध तत् ॥ १४॥ कालेन क्षपयित्वायुव॑न्द्रोः प्रथम फलम् । विमानं वैजयन्ताख्यं, स जगाम महातपाः ॥१५॥ ततश्च वैजयन्तस्थः, स जीवः पद्मभृपतेः। पूरयित्वायुर्जातोऽस्मि भवेऽस्मिन्नेष तीर्थकृत् ॥१६॥ इति पूर्वभवौ स्वस्येत्युक्त्वाऽहनष्टमः क्रमात् । क्षेत्रे चन्द्रप्रभासाख्ये, तीरेऽब्धेः समवासरत् ॥ १७ ॥ समवसरणाधानं, सर्वदेवः कृतं ततः सिंहासनमलङ्कृत्य, चक्र स्वामीति देशनाम् ॥ १८॥ ॥३५७॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy