SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि द्वितीयः परिच्छेदा चरित्रम् अभिग्रहे सिद्धकथा। ॥३५॥ दृष्टा सिद्धप्रियां पञ्चनमस्कारोज्झनोद्यताम् । व्याषेधुतामुपायेन, व्यन्तरी द्यौत्तुकायत ॥ २७॥ दृष्टा तां गर्भिणी जीवद्र्मा विषोर्मिमृञ्छिताम् । सा जातकृपा स्त्रीरूपमाधायैषां पुरोऽभवत् ॥ २८॥ उच्चैराक्रन्दतस्तांश्च, प्रोवाच व्यन्तरी स्वयम् । मा मा रुदित दीनास्या, अस्त्यस्या जीवने क्रिया ।। २६ ॥ पश्यतां याति या स्त्रीयं, महामन्त्रोऽस्ति तत्करे । तन्मन्त्रपत्रमेतस्या मुच्यतामुदरे क्षणात् ॥३०॥ यथैषा निर्विषोत्थाय, पद्भ्यां याति गृहं निजम् । श्रुत्वेति गर्भिणीलोकोऽधावीत् सिद्धवधूप्रति ॥ ३१ ॥ त्यक्तुकामा पुराप्येषा, सदैन्यं प्रार्थिता तु तैः । परमेष्ठिनमस्कारपत्रं तान् प्रत्यथाविपत् ॥ ३२॥ ततस्तैः श्रद्धया पत्रं, न्यस्तं तदुदरे किल । उत्तस्थौ गतमूर्छाहो!, प्रभावः परमेष्ठिनाम् १ ॥३३॥ सर्वेषां विस्मयो जज्ञे, व्यन्तरी सा तिरोदधे । सिद्धभार्याऽपि तद्वीक्ष्य, चित्ते सम्भावना दधौ ॥३४॥ किमयं हि महामन्त्रो, यत्प्रभावान्मृताप्यसौ । जीविता तदयं ग्राह्यो, न त्याज्य इति तं ललौ ॥ ३५ ॥ ततश्च ग्रामपतिना, प्रियाजीवनतुष्टितः । प्रददे सिद्धभार्याय, पारितोषिककाश्चनम् ॥ ३६॥ अन्यैश्च बन्धुभिस्तस्याः, प्रदत्तं काश्चनं बहु । गृहीत्वा तन्नमस्कारपत्रं स्वर्ण च सा ययौ ॥ ३७॥ यथास्थानं तया मुक्तं, तत्पत्रं श्रद्धया गृहे । सिद्धाय कथयित्वा तत् , तं भक्त्याराधयत्स्वयम् ॥३८॥ यथा गृहीतान् सिद्धोऽपि, नियमान् पालयन् स्फुटम् । आत्मानं निर्मलीचके, पापपङ्कविशोधनात् ॥ ३९ ॥ वर्षाकाले निवृत्तेऽथ, तद्ग्रामे समवासरत । विहरन् केवलज्ञानी, देवासुरपुरस्कृतः॥४०॥ ॥३५॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy