________________
चन्द्रप्रमस्वामि
द्वितीया परिच्छेद
चरित्रम्
॥३५३॥
K| अभिग्रहे
सिद्धकथा।
.. ॥ अथ अभिग्रहे सिडकथा ॥ मनो हि दारुवद्वक्र', नानाभिग्रहयन्त्रतः । तपस्तापेन शनकैरभङ्गात् समतां नयेत् ॥ १ ॥ सर्वदाऽपि मनो रोऽयं, स्वल्पारम्भविवेकिभिः । जीवाकुलासु वर्षासु, विशेषाच्छुभमिच्छुभिः ॥ २ ॥ न्यायार्थोपार्जने मासानिर्गमय्याष्ट धार्मिकैः । सिक्तो वर्षासु धर्मः स्यात् , सिद्धस्येवेष्टपूर्तये ॥ ३॥ वैभारपर्वतेऽस्त्येकः, सिद्धाख्यस्तस्करेश्वरः । सोऽन्यदाऽगात्तरङ्गिण्यां, पुर्या चौर्याय निर्भयः॥४॥ गच्छभितस्ततः सोऽगादेकस्य वणिजो गृहम । शुश्राव च वणिकपुत्रं, वाणं पितरं प्रति ॥ ५ ॥ अपुण्यात्तात ! मे सम्पत् , सम्पन्ना नोद्यमादपि । पतितोऽस्मि गृहद्वन्द्वे, मयंजन्मफल न मे ॥ ६ ॥ न चात्र गुरुवः सन्ति, धर्मो येभ्यो निशम्यते । तदादिश विधेयं मे, येनात्मा निर्मलो भवेत् ॥ ७॥ इति पृष्टे सुतेनाथ, सिद्धचौरे च शृण्वति । पिता प्राह मुदा वत्स !, शृणु त्वं कुलमण्डन ! ॥८॥ व्यवसायो गृहस्थानां, भवेज्जीवनहेतवे । महारम्भ तथापि त्वं, वर्षासु मा कृथाः सुत । ॥ ॥ किन्तु वत्स ! यथाशक्त्या, कुरुष्वाभिग्रहानिह । देवपूजादिसस्कृत्ये, मुच्यसे कल्मषात्ततः॥१०॥ वणिकपुत्रः पितुः पावें, जग्राहाभिग्रहान् कति । सिद्धचौरस्ततो दध्यौ, पुत्रस्य विनयः कियान् ॥ ११ ॥ वात्सल्यं च पितुः पुत्रे, कियद्धिग मामलक्षणम् । नास्ति यस्य गृहे वृद्धो, माता पिताऽथ शिक्षकः ।।१२।।
॥३५३॥