SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् द्वितीय: | परिच्छेद ॥३४४॥ भावनायां असम्मतकथा। ॥अथ भावनायां असम्मतकथा ॥ मुक्तषट्जीवहिंसादुर्भावनामालतीं गतः। आत्माऽयं भ्रमरो गच्छेद्रसास्वादेन नि तिम् ॥ १॥ भवान्तरसहस्रषु, भ्रमणाद्रजसावृतः । भावनासरिति स्नायाच्चेदात्मा तच्छुचिर्भवेत् ॥ २ ॥ यावत्प्राप्नोति नात्मायं, भावनामुखचुम्बनम् । तावदन्यत्र संसक्तिः, स्यादस्येति न संशयः ॥३॥ यद्यात्मनि प्रसद्यात्मा, स्वीकरिष्यति भावनाम् । तदाऽयं लप्स्यते स्वार्थमसम्मतनरात्मवत् ॥ ४॥ अस्ति रत्नपुरे राजा, न्यायवानरिमर्दनः । यद्म भङ्गन भङ्गः स्यात् ससैन्यानामपि द्विषाम् ॥ ५ ॥ ललिताङ्गः कुमारोऽस्ति, राज्ञोऽस्य प्राणवल्लभः । वसन्तसमये रन्तुमुद्यानं सोऽन्यदा ययौ ।। ६ ।। क्रीडता तेन तत्रैका, ददृशे मन्त्रिगेहिनी । प्रशान्तस्यापि तस्याऽस्यां, बभूव मनसो रतिः ॥ ७॥ प्रेष्य मित्रं कथं तन्वि !, भावी नौ सङ्गमः क वा ? । अपप्रच्छत् कुमारस्ता, सापि प्राहानुरागिणी ॥८॥ निःसत्तं न गृहान्मेऽस्ति, क्षणो यदस्मि वेष्टिता । ईर्ष्यालुपतिनाऽस्या दृक क्व यातीत्यवलोकिना ॥६॥ परमेको ह्य पायोऽस्ति, प्रेमकार्योऽतिदुष्करः । मत्सौधोपान्ते कूपोऽस्ति, सुरङ्गा तत्र दाप्यताम् ।। १०॥ कूपान्तःपुरुषाः स्थाप्याः, सुरङ्गायां च तारकाः। सार्द्ध कुटुम्बलोकेन, करिष्ये कलहं ततः॥ ११ ॥ रुषित्वैकान्तमाश्रित्य, त्यक्त्वा लोकदृशं भृशम् । कूपे तत्र पतिष्यामि, सुरङ्गापुरुषैस्ततः ॥ १२ ॥ ॥३४४॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy