SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि चरित्रम् द्वितीयः परिच्छेद ॥३४३॥ अतपसि मानपुञ्जकथा। या तस्य प्राक् प्रिया दासी, कीर्तिराजप्रियाऽभवत् । ढोकिते तेन सारुक्षत्तद्वस्त्रप्रावृतं मृद् ॥ ४१॥ अग्रतो गीयमानेन, गीतेनौजायिताशया। जगामोद्यानमध्यस्थश्रीजैनभवनाग्रतः ॥ ४२ ॥ दासीभिदत्तहस्ताऽसावुत्ततार सुखासनात् । ददृशे मानपुञ्जन, ममेयं सा प्रिया खलु ॥ ४३ ।। अहो ! पुण्यमहो! पुण्यं, दासीमात्राप्यसौ यतः । अस्मिन्नेव भवे जाता, स्नेहपात्रं नृपप्रिया ॥ ४४ ॥ अहं त्वभूवमेतस्याः, सुखासनस्य वाहकः। अत्र तिष्ठन्नहं लज्जे, मानपुञ्जोऽस्म्यहं यतः ॥ ४५ ॥ सुखासनं परित्यज्यान्यत्र क्वापि व्रजाम्यहम् । इति सोऽगाइने क्वापि, ददर्श च मुनीनसौ ॥ ४६ ॥ मुनीनानम्य सोनाक्षीद्धर्म कथयत प्रभो!। तैराख्यायि तपः कार्य, यथाशक्त्या हितैषिणा ॥ ४७ ।। मुनीनामग्रतः कृत्वकभक्तं नित्यशोऽपि सः। अहर्निशं फलान्यादद्रसनेन्द्रियलौल्यतः॥४८॥ एवं मायातपः कुर्वन्नेष मृत्वा पुरे क्वचित् । निस्वनीचकुले जज्ञे, स्त्रीत्वेन स ततः परम् ॥ ४६ ॥ अङ्गोपाङ्गषु सा व्याधिवाधाकीलककीलिता । आजन्मदिवसात्कष्टं, जुगुप्साङ्गी विवद्धते ॥ ५० ॥ परप्रेष्यतया जन्म, क्षिपन्ती भाग्यवर्जिता । दुःखदौर्भाग्यदोगत्यभाजनं साऽभवत्ततः ॥ ५१ ॥ तस्मिन्नपि भवे दोस्थ्यात् , कृत्वा कर्माशुभं महत् । आयुःक्षयेण सा मृत्वा, तृतीये नरके ययौ ॥ ५२ ॥ विना हि तपसा जीवः, प्राप्नोति न समीहितम् । तपश्छिनत्ति दुष्कर्म, तद्यतध्वं तपोविधौ ॥ ५३ ॥ ॥ इत्यतपसि मानपुञ्जकथा ॥ ॥३४३॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy