SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् | द्वितीय परिच्छेदः ॥३२६॥ शीले मन्त्रिपुत्रीकथा। राजपुत्रापराधेन, सोपदुद्राव तत्पुरम् । वात्याभिवृष्टिभिलेष्टुपातैः सातत्यपातिभिः ॥ ६१ ॥ राज्ञा लोकेन चात्यन्तं, सान्त्वमानापि नित्यशः । न तस्थावुपद्रवन्ती, नित्यनव्यैरुपद्रवैः।। ६२ ।। अन्येद्युः सचिवं चिन्ताप्रपन्नं दृष्ट्वाऽऽह तत्सुता । पुनः किं तात ! चिन्तेयमित्युक्तः सोप्यभाषत ॥ ६३ ॥ वत्से ! न वेत्सि किं पद्रदेवतां कुपितां पुरे । ततस्तत्सान्त्वनोपायव्यामृढोऽस्मि विचिन्तया ॥ ६४ ॥ शीलवत्यसि वत्से ! त्वत्प्रभावात्साऽपि शाम्यति । ततः कुरु दयां लोके, दुष्टोपद्रवरक्षणात ॥ ६५ ।। इत्युपरोधिता पित्रा, सा तामुद्दिश्य देवताम् । कायोत्सर्ग तपःपूर्वः चक्र मन्त्रिसुता ततः ॥ ६६ ॥ लोहवच्चुम्बकग्राव्णा, तेनाकृष्टाथ देवता । आगमनभसा लोकप्रत्यक्षं सापि तत्पुरः ॥ ६७ ॥ कृत्वाञ्जलिमुवाचैवं, मन्त्रिपुत्रि ! करोमि किम् ? । साप्यूचे मा कृथा लोकस्योपसर्गान् कदाचन ॥ ६८ ॥ मन्त्रिपुच्या वचस्तचोररीकृत्य सगौरवम् । ददती चाभयं नणां, देवता स्वास्पदं ययौ ॥ ६॥ शीलं प्रपाल्य सा मन्त्रिपुत्री प्रापायुषः क्षयात् । शीलशीताग्निदग्धानां, कर्मणां पल्लवं दिवम् ॥ ७० ॥ इति मन्त्रिसुताख्यानं, श्रुत्वात्मपरशर्मदम् । यथाशक्त्याऽपि शुद्धात्मा, पालयेच्छीलमुत्तमम् ॥ ७१ ॥ ॥ इति शीले मन्त्रिपुत्रीकथा ॥ ॥३२६॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy