SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभ स्वामि चरित्रम् ॥ ३२५ ॥ राजाप्यनेकशास्त्रज्ञो, विद्वत्परिषदाश्रितः । नव्यार्थ काव्यकर्ता नत्यर्थं सन्मानयत्यसौ ॥ ५ ॥ अथास्य कीर्त्तिमाकर्ण्याप्रतिमप्रतिभान्वितः । अन्तर्वाणिस्ततस्तत्र, विद्वानेकः समाययौ ॥ ६ ॥ तेन प्रोद्गान्यवाद्यन्त, न्यक्कारीणि विपश्चिताम् । न कोप्यधारयत्तानि, फूत्कुर्वद्भुजगानिव ॥ ७ ॥ ज्ञात्वाऽथ भूभुजा तेन, विद्वान् देशान्तरागतः । आकार्यत ततः कोऽर्थी, विद्यारत्नजुषां न वा ॥ ८ ॥ सोsप्यागाद्विबुधस्तत्र, ज्ञम्मन्यो नृपसंसदि । उपाश्लोकिष्ट श्लोकानांमष्टोत्तरशतेन तम् ॥ ६ ॥ छन्दोऽलङ्कारदोषज्ञैर्मनीषिभिरदूषितान् । श्रुत्वा श्लोकान् नृपः स्वार्द्धासनेऽथ तं न्यवीविशत् ॥ १० ॥ उवाच च महीनाथः, कुतः कूर्चालभारती । स प्राह मध्यदेशात्ते, विदुषो द्रष्टुमागमम् ॥ ११ ॥ तस्य तर्काश्चिता वाचः श्रुत्वा तेऽन्ये मनीषिणः । भयात् सञ्चुकुचुयु द्वतूर्याणीव हि कातराः ॥ १२ ॥ ततो हर्षान्नृपः श्लोका यावन्तस्तावतः खलु । स्वर्णाच्छान् दापयामास, प्रथमेऽह्वयस्य गौरवात् ॥ १३ ॥ यावतः पठति श्लोकान्, बुधोऽयं तावतो भवान् । दद्यात् स्वर्णाच्छानस्येति, मन्त्रिणं प्रादिशश्च सः ॥ १४ ॥ पठित्वा तावतः श्लोकान्नित्यं गृह्णाति काश्वनम् । भुङ्क्ते स यत्र तत्रापि, शेते देवकुलेषु तु ॥ अथ वदान्यो राजाऽयं, नव्यकाव्य विधिबुधः । सर्वदा दीयमानस्तु, स्वर्णशैलोप्य रयते ॥ अहं निवारयाम्येनं, यदि स्यदुर्मना नृपः । तत्कस्मादम् रच्येतां स गृह्णन् दापयन्नृपः ॥ इति चिन्ताकुलो मन्त्री, तयेव हृदि शन्यितः । शेते नैव न वा भुङ्क्तेऽनयेवातिभृतोदरः ॥ १५ ॥ १६ ॥ १७ ॥ १८ ॥ द्वितीयः परिच्छेदः शीले मन्त्रि+ पुत्रीकथा । || ३२५ ।
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy