________________
चन्द्रप्रभस्वामि
द्वितीया परिच्छेदः
चरित्रम्
॥३२१॥
अदाने
कुरङ्गकथा।
प्रमाणं पौरलोकेषु, प्रधानं राज्यसंसदि । तद्वर्यास्ते किलातीव, ख्यातिपात्रं जनेऽभवन् ॥ ६ ॥ कुरङ्गस्तु पुरोपात्तदुष्कर्मस्फुटदुर्दशः । व्यवसायाच्छ्यिं नैव, प्राप्नोति नान्यतोऽपि हि ॥ १० ॥ स्वभ्रातृभ्यः पितृव्येभ्यो, ज्ञातिभ्यश्च सुदीनवाक् । याचित्वा भोजनादीनि, प्राणवृत्तिं करोत्यसौ ॥ ११ ॥ भूयो याचन् निषिद्धस्तैर्मा गास्त्वमस्मदोकसि । यो हि यस्मात् पृथक् सत्यं, सैष तस्य मृतः खलु ॥ १२ ॥ तिरस्कृतः स तैरेवं, निन्दन्नात्मानमुच्चकैः । स्वदुष्कर्मपरिपाकाद्विषण्णोऽचिन्तयदि ॥ १३ ॥ ममैते स्वजनाः सर्वे, निजपुण्यसमद्धयः। अन्येषामुपकुर्वन्ति, न मे दीनगिरोऽपि हि ॥१४॥ यद्यत्कर्म प्रपद्येऽहं, तत्तत् स्याद्धानये खलु । तद्यामि क्वापि देशेऽथ, नात्रालं स्थातुमस्मि यत् ॥ १५ ॥ इत्यालोच्य वजन क्वापि, साधुमेकं ददर्श सः। तं पप्रच्छ प्रणम्यैष, पूर्वजन्मस्थिति निजाम् ॥ १६ ॥ अथाख्यज्ज्ञानवान् साधुस्तस्य वैराग्यहेतवे । अस्ति ग्रामः सुसीमाख्यः, समृद्धजनवासितः॥१७॥ तत्राभूतां मिथः स्निग्धौ, सुहृदौ प्रतिवेशिनौ । धनदधनपुञ्जाख्यौ, व्यवसायार्जितश्रियौ ॥ १८ ॥ अन्यदा द्रव्यमादाय, दूरदेशं प्रतीयतुः। द्विप्रहयो कदाप्येतो, ग्रामे कापि गतौ ततः॥१६॥ अर्पितो वरकस्ताभ्यां, रन्धन्या वृद्धयोषितः । प्रगुणीकृत्य साप्येतावाबदुल्लापनेमृदु ॥ २०॥ उपविश्यासने पादौ, क्षालयन्तौ तु रन्धनी । पप्रच्छ कुत्र गन्तव्यं, व्यवसायेन केन च १ ॥२१॥ एकेनोक्तं प्रयास्यामि, घृताय श्रीकुले पुरे । परेणोक्तं तदेवाह, चर्मक्रीते गमी खलु ॥ २२॥
॥३२१॥