SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् द्वितीय |परिच्छेदः तम्हा गच्छं मायापियरसगासंमि भत्तिसंजुत्तो । इअ चिंतिय भज्जाहिं ताहिं समं सो गओ सगिहं ॥ ३१ ॥ तेण य कहियं सव्वं वुत्तंतं निययमाइपियराण । ताहि पि य तं मंतिं पुच्छिय सो आणिओ गेहं ॥ ४० ॥ अह संसारसुहाई भुजंतो सह णेहलाहिं भज्जाहिं । बहुपुत्तपपुत्तेहिं वडु व्व सो पसरिओ झत्ति ॥ ४१ ।। दाणपहावं तं तं सुमरंतो स हिअयट्टियं निच्चं । आसूरोदयअत्था वियरइ दाणं सुपत्ताणं ॥ ४२ ॥ अह अन्नया कयाई आयरिया के वि आगया तत्थ । ताण सगासे तेणं भज्जाहिं समं वयं गहियं ॥ ४३ ॥ दुस्सहतवं चरतो आलोयंतो अ पुचपावाई। परमेट्ठी सुमरंतो मरिय गओ देवलोगंमि ॥ ४४॥ इय वणियसुयस्स भावणदाणं सुहकारयं सुणेऊण । दिज्जा दाणं इहपरलोअहियं भावओ भइमं ॥ ४५ ।। ॥इति भावनादाने वणिक्सुतकथा ॥ ॥३१८॥ दाने कामकेतुकथा। इत्याकर्ण्य मुनेर्वाचं, दानधर्मोपदेशिनीम् । जग्मुर्विद्याधराः सर्वे, स्वं स्वं स्थानं विहायसा ॥१॥ कामकेतुरपि श्रद्धावन्धुरः प्रियया सह । प्रपद्य देशविरतिं, पुरे गन्तं मनोऽकरोत् ।२॥ विद्याधरेण केनापि, दत्त्वा पाथेयमात्मना । तत्पुराध्वनि चानीय, मुक्तौ तौ चलितौ क्रमात् ॥ ३॥ गच्छन्तौ मार्गकान्तारे, शुश्रुवाते गिरं त्विमाम् । व्यन्तरोक्तां यदत्रास्ति, साधुरेको महातपाः ॥ ४ ॥ एवमभिग्रहं चक्र, सोऽथ साधुः सुदष्करम । द्विचत्वारिंशतादोषहीनमाहारमत्र तु ॥५॥ K ३१८॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy