________________
चन्द्रप्रभस्वामि चरित्रम्
| द्वितीयः परिच्छेदा
॥३१३॥
तच्छ त्वा सुन्दरोऽवादीदित्यध्वन्योपरोधतः । यतः प्रभृत्यऽदा दानं, तदिनान्मेऽभवच्छुभम् ।। १६ ।। यत् श्वाऽकाण्डे मृतस्तच्चैतदपि दृश्यते शुभम् । इत्युक्त्वाऽथ बलात्काराद्यशोमतीमभोजयत् ॥ २० ॥ अथ नव्यं सुधालिप्तमकस्मादपि मूलतः । अभाग्यमिव तद्वेश्मानद्वारं खण्डशोऽपतत् ॥ २१ ॥ गत्वाद्दे श्रेष्ठिनस्तस्य, गृहिणी तन्न्यवेदयत । सोप्युत्तरमदादेतददोऽपि दृश्यते शुभम् ।। २२ ।। सुवर्णकवलैः पोष्यमाणाऽप्यरोषितापि च । पितृभ्यामप्यनाहूता, वधुः पित्गृहं ययौ ।। २३ ।। यशोमत्येति कथिते, पुरतः सुन्दरस्य तु । विमृश्यान्तस्तदेवैष, तस्यै प्रत्युत्तरं ददौ ॥ २४ ॥ अथ सङ्कीर्णरथ्यायां, पृष्टप्रेरणकर्मणा । पिण्डीभूतेभ्योऽप्यमाद्भ्यो, वृषभेभ्यः पृथग्भवन् ॥ २५ ॥ जात्यरत्नभृद्गोणीको, देश्यवाणिज्यकारिणाम् । उौकः प्रदोषे पुण्यमिव तद्रोहमाविशत् ।। २६ ॥ युग्मम् ॥ प्रविष्टं वृषभं वीक्ष्य, प्रेक्षावान् सुन्दरस्ततः । दिशो निरूप्य गोणी चादाय तं निरवासयत् ॥ २७ ॥ गोणीमानामथो गर्ता, खनित्वाऽत्र निवेश्य ताम् । लिप्त्वोपरि ततः स्वस्तिदान स्वस्तिकानदापयत् ॥ २८ ॥ भूयिष्ठेष्वथ यातेषु, दिनेषूद्धृत्य तां ततः । विभाव्य जात्यरत्नानि, हृष्टोऽवादीद्यशोमतीम् ।। २६ ॥ श्वा न म्रियेत यद्येष, ततो धावेत् खरं रटन् । वलीवर्दश्च न त्रासाद, प्रविशेस्वद्गृहं ततः ॥ ३०॥ मृतेप्यस्मिन् यदि द्वारं, त्वद्गृहस्य पतेन्नहि । अमानुक्षा सगोणिश्च, नैव वेश्म समाविशेत् ॥ ३१ ॥ अथ प्रविष्टोऽपि नो चेद्गच्छेत पित्गृहं वधूः। ततः कुत्रापि सा याज्जनेप्याविभवेदिदम् ॥ ३२॥
| कामकेतुकथान्तर्गता उपरोधदाने सुन्दरकथा।
|॥३१३॥